________________
विषयानुक्रमणिका
अवाचकादिभेदेन पद्गतदोषाणां सप्तदशविधत्वम् तत्र—अवाचकच्युतसंस्कृतयोः स्वरूपमुदाहरणं च
परुष - सन्दिग्धयोः स्वरूपमुदाहरणं च असमर्थस्याश्लीलस्य च स्वरूपम्, अश्लीलस्य त्रैविध्यम, तेषामुदाहरणं च
विरुद्धमतिकृतः स्वरूपमुदाहरणं च अप्रयुक्तापुष्टार्थयोः स्वरूपमुदाहरणं च क्लिष्टनिरर्थकयोः स्वरूपमुदाहरणं च नेयार्थाप्रयोजकयोः स्वरूपमुदाहरणं च ग्राम्यगूढार्थयोः स्वरूपमुदाहरणं च अविमृष्टविधेयांशस्य स्वरूपमुदाहरणं च
अप्रतीतस्य स्वरूपमुदाहरणं च शब्दहीन - क्रमभ्रष्टादिभेदेन वाक्यदोषस्य चतुर्विंशतिविधता शब्दहीनस्य स्वरूपमुदाहरणं च क्रमभ्रष्टस्य स्वरूपमुदाहरणं च
पौनरुक्त्यस्योदाहरणम्
विसन्धिक-संबन्धवर्जित - यतिभ्रष्टानां स्वरूपमुदाहरणं च भिन्नलिङ्ग–भिन्नवचन—भग्नप्रक्रमाणां स्वरूपमुदाहरणं च
व्याकीर्णस्य स्वरूपमुदाहरणं च वाक्यसङ्कीर्णस्य स्वरूपमुदाहरणं च वाक्यान्तरसंकीर्णस्य स्वरूपदाहरणं च
अरीतिकस्य स्वरूपमुदाहरणं च अधिकोपमस्य स्वरूपमुदाहरणं च लुप्तविसर्गकस्य स्वरूपम्
न्यूनपदस्य स्वरूपमुदाहरणं च
अधिकपद-छन्दोभङ्ग – समाप्तपुनरात्तानां स्वरूपमुदाहरणं च
अशरीरस्य स्वरूपमुदाहरणं च
अपूर्णस्य स्वरूपमुदाहरणं च पतत्प्रकर्षस्य स्वरूपमुदाहरणं च अपदस्थ समासस्य स्वरूपमुदाहरणं च अर्थदोषाः
तत्र हेतु शून्यस्य स्वरूपमुदाहरणं च
....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
0.00
....
1403
....
....
0102
....
....
...
....
0.00
1201
2003
....
****
....
2005
....
....
....
....
....
....
....
...
....
9366
301
...
....
....
३५.
५८
99
५८-५९
५९
35
""
६०
""
""
""
६ १
RAR
६२
39
""
99
६३
""
59
६४
99
39
"
97
६५
64
17
६६-६८
૧
www.umaragyanbhandar.com