________________
नेपथ्यस्वरूपनिरूपणम् नेपथ्यस्य पुस्तादिभेदेन त्रैविध्यम्
पुस्तादेर्नैपथ्यस्य स्वरूपम्
वीथ्यङ्गानां उद्धात्यकादिभेदेन त्रयोदशविधत्वम्
उद्धात्यकादीनां प्रस्तावनायां यथासम्भवं प्रयोज्यता ध्रुवानान्दीस्वरूपनिरूपणम् पृर्वर्रङ्गस्वरूपनिरूपणम् कर्तव्यम्
पात्रभेदेन संस्कृतप्राकृतभाषाभेदस्य विनियोज्यता नाटकादिदशरूपक स्वरूपविवरणम्
व्याहारस्योदाहरणं स्वरूपं च त्रिगतस्योदाहरणं स्वरूपं च
विषयानुक्रमणिका
असत्प्रलापस्योदाहरणं स्वरूपं च मृदवस्योदाहरणं स्वरूपं च
कथोद्धातस्योदाहरणम् प्रयोगातिशयस्योदाहरणम्
साङ्गस्य नाटकस्योदाहरणरूपं चन्द्रकलाकल्याणाख्यनाटकप्रकरणम्...
तत्र नान्द्या उदाहरणम् छलनस्य स्वरूपमुदाहरणं च रसाधनस्योदाहरणम् प्रपञ्चस्योदाहरणं स्वरूपं च नालिकाया उदाहरणं स्वरूपं च अधिबलस्योदाहरणं स्वरूपं च
वाक्केलेरुदाहरणं स्वरूपं च उद्धात्यकस्योदाहरणं स्वरूपं च अवलगितस्योदाहरणं स्वरूपं च गण्डस्योदाहरणं स्वरूपं च अवस्यन्दितस्योदाहरणं स्वरूपं च
उपक्षेपस्योदाहरणम् स्वरूपं च परिकरस्योदाहरणं स्वरूपं च
परिन्यासस्योदाहरणं स्वरूपं च
⠀⠀⠀
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
⠀⠀⠀⠀
...
...
...
...
...
www
: : : :
...
:
: : :
...
...
...
:::::
३९
८४-८६
...८७-१५४
:::::
८३
***
"
८४
""
"
८७
77
27
८८
* * V = 0
८९
"
"
,,
""
९१
"
"
"
९२
"
९३
www.umaragyanbhandar.com