________________
विषयानुक्रमणिका
१०७
युक्तेख्दाहरणम् स्वरूपं च परिभावनस्य स्वरूपमुदाहरणं च विलोभनस्य स्वरूपमुदाहरणं च प्राप्तेरुदाहरणम् स्वरूपं च विधानस्योदाहरणम् स्वरूपं च समाधानस्योदाहरणम् स्वरूपं च उद्भेदस्य स्वरूपमुदाहरणं च भेदस्योदाहरणं स्वरूपं च करणस्योदाहरणं स्वरूपं च बिन्दोरुदाहरणं स्वरूपं च प्रतिमुखस्वरूपम् परिसर्पस्योदाहरणम् विलासस्योदाहरणं स्वरूपं च विधुतस्य स्वरूपमुदाहरणं च वर्णसंहारस्योदाहरणं स्वरूपं च शमस्योदाहरणं स्वरूपं च पर्युपासनस्योदाहरणं स्वरूपं च नर्मण उदाहरणं स्वरूपं च नर्मद्युतेरुदाहरणं स्वरूपं च निरोधस्योदाहरणं स्वरूपं च प्रगमस्योदाहरणं स्वरूपं च वज्रस्योदाहरणं स्वरूपं च उपन्यासस्योदाहणं स्वरूपं च पुष्पस्योदाहरणं स्वरूपं च प्रयत्नस्योदाहरणं स्वरूपं च गर्भसन्धेः स्वरूपम्। मार्गस्योदाहरणं स्वरूपं च संभ्रमस्योदाहरणं स्वरूपं च अधिबलस्योदाहरणं स्वरूपं च अभूताहरणस्योदाहरणं स्वरुपं च पताकास्थानकस्य स्वरूपम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com