________________
विषयानुक्रमणिका तत्र पदगतार्थान्तरसङ्क्रमितवाच्यनिरूपणम् पदगतात्यन्ततिरस्कृतवाच्यनिरूपणम् वाक्यगतार्थान्तरसङ्क्रमितवाच्यनिरूपणम् वाक्यगतात्यन्ततिरस्कृतवाच्यनिरूपणम् शक्तेः शब्दगतत्वार्थगतत्वोभयगतत्वभेदेन शक्तिमूलध्वनेत्रैविध्यम् । तत्र शब्दशक्तिमूलकध्वनेश्चातुर्विध्यम् अर्थशक्तिमूलकध्वनेरेकविंशतिविधत्वम् उभयशक्तिमूलकस्यैकविधत्वम् तत्र-पदगतशब्दशक्तिमूलकवस्तुध्वनिः पदगतशब्दशक्तिमूलकालङ्कारध्वनिभेदाः वाक्यगतशब्दशक्तिमूलकवस्तुध्वनिः वाक्यगतशब्दशक्तिमूलकालङ्कारध्वनिः स्वतःसिद्धार्थशक्तिमूलकवस्तुध्वनिनिरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् स्वतः सिद्धार्थशक्तिमूलालङ्कारेण वस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलवस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकवस्तुनाऽलङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकालङ्कारेणालङ्कारध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् कविप्रौढोक्तिसिद्धार्थशक्तिमूलकालङ्कारेण वस्तुध्वनेः पदे निरूपणम् वाक्ये तन्निरूपणम् उभयशक्तिमूलकध्वनिनिरूपणम् रसादिध्वनेरसंलक्ष्यक्रमव्यङ्गयता गुणीभूतक्रमव्यङ्गयनिरूपणम्
.... ३२-३६ गुणीभावस्य अगूढादिभेदेन अष्टधा भेदः
....
३२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com