________________
विषयानुक्रमणिका
..::::
आरभटीवृत्तिनिरूपणम् भारतीवृत्तिनिरूपणम् सात्वतीवृत्तिनिरूपणम् मध्यमकैशिकीवृत्तिनिरूपणम् मध्यामारभटीनिरूपणम् कैशिक्यादिवृत्तीनां वैदादिरीतिभ्यो भेदोपपादनम् कैशिक्यादिवृत्तीनां शृङ्गारकरुणादिरसविशेषेषु विनियोगवर्णनम् .... रीतीनां स्वरूपम्, तस्य त्रैविध्यम् , तासां यथाक्रमं लक्षणमुदाहरणं च शय्यास्वरूपनिरूपणम् पाकस्वरूपनिरूपणम्, तस्य द्राक्षापाकनालिकेरपाकभेदेन द्वैविध्यम् यथाक्रमं ।
___ तयोर्लक्षणमुदाहरणं च काव्यस्योत्तममध्यमाधमभेदेन त्रैविध्यम व्यङ्गयप्राधान्याप्राधान्यनिरूपणम् चित्रस्य त्रैविध्यम् ध्वनिहेतुवैविध्यम् वक्तुर्ध्वनिहेतुतानिदर्शनम् बोध्यविशेषस्य ध्वनिहेतुता काकोर्ध्वनिहेतुता देशविशेषस्य ध्वनिहेतुता कालविशेषस्य ध्वनिहेतुता अन्यसन्निधानस्य ध्वनिहेतुता वाच्यस्य ध्वनिहेतुता प्रकरणस्य ध्वनिहेतुता चष्टाया ध्वनिहेतुता निर्विकारताया ध्वनिहेतुता
(विलासः-३) ध्वनिभेदाः ( शुद्धा ध्वनयः ३०)
.... २४-३२ तत्र-लक्षणामूलत्वेन ध्वनेद्वैविध्यम् लक्षणामूलध्वनेरर्थान्तरसङ्क्रमितवाच्य-अत्यन्ततिरस्कृतवाच्यभेदेन द्वैविध्यम् .... पदगतत्ववाक्यगतत्वाभ्यां तयोर्द्वयोः प्रत्येकं भेदेन चातुर्विध्यम् ....
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com