________________
विषयानुक्रमणिका
वासकसज्जिकाया उदाहरणम् विरहोत्कंठिताया उदाहरणम् विप्रलब्धाया उदाहरणम् खण्डिताया उदाहरणम् कलहान्तरिताया उदाहरणम् प्रोषितभर्तृकाया उदाहरणम् अभिसारिकाया उदाहरणम् नायकघटने नायिकानां सहायभूतदूत्यादिभेदः सामान्यतो नायिकानां मुग्धादिभेदेन त्रैविध्यम् तासां लक्षणम् तत्र-मुग्धाया उदाहरणम् मध्यमाया उदाहरणम् प्रौढाया उदाहरणम् गुणालङ्काराम्यां काव्यस्यालङ्कार्यतासमर्थनम् रसादितत्तत्प्राधान्यभेदः तत्र-रसप्राधान्यस्योदाहरणम् अलङ्कारप्राधान्योदाहरणम् वस्तुप्राधान्यस्योदाहरणम् शब्दस्फुरणार्थस्फुरणोभयस्फुरणभेदेन काव्यस्य त्रैविध्यम्, यथाक्रमं तत्तदुदाहरणं च नायकवर्णनप्रकारे द्वैविध्यनिरूपणम् नायकस्य स्वतःसिद्धत्वोत्पाद्यत्वभेदेन द्वैविध्यम्, उत्पाद्ये नायके प्रोक्तवर्णनद्वैविध्यस्य दुर्घटता
विलासः-(२) काव्यस्य पराभिमतलक्षणनिराकरणपूर्वकं लक्षणनिरूपणम् वाचकादिभेदेन शब्दत्रैविध्यम् वाच्यादिभेदेनार्थत्रैविध्यम् अभिधादिभेदेन वृत्तेस्त्रैविध्यम् तत्र अभिधास्वरूपनिरूपणं तद्विभजनम् तासां यथाक्रममुदाहरणं च लक्षणास्वरूपनिरूपणं तद्विभजनं तासां यथाक्रममुदाहरणं च .... व्यञ्जनास्वरूपनिरूपणं तद्विभजनं तासां यथाक्रममुदाहरणं च .... कैशिकीवृत्तिनिरूपणम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com