________________
..
.
.
..
.
.
..
.
.
....
.
.
..
....
....
....
.
.
..
....
विषयानुक्रमणिका विलास:-(१) मङ्गलाचरणम् चिकीर्षितस्य निबन्धस्य विषयप्रयोजनादिनिरूपणपूर्वकमवतरणम्.... नायकगुणनिरूपणम् तत्र-औदार्यनिरूपणम् महाभाग्यनिरूपणम् महाकुलीनतानिरूपणम् वैदग्ध्यनिरूपणम् औज्वल्यनिरूपणम् शौर्यनिरूपणम् धार्मिकत्वनिरूपणम् महामहिमत्वनिरूपणम् पाण्डित्यनिरूपणम् नायकस्वरूपनिरूपणम् धीरोदात्तधीरोद्धतादिभेदेन नायकचातुर्विध्यम् धीरोदात्तस्वरूपनिरूपणम् धीरोद्धतस्वरूपनिरूपणम् धीरललितस्वरूपनिरूपणम् धीरशान्तस्वरूपनिरूपणम् शृङ्गारविषयकनायकानामनुक्लादिभेदेन चातुर्विध्यम् तत्र-अनुकूलनायकस्वरूपनिरूपणम् दक्षिणानायकस्वरूपनिरूपणम् शठ ( नायक ) स्वरूपनिरूपणम् धृष्टनायकस्वरूपनिरूपणम् नायकसहायानां पीठमर्दकादिभेदेन चातुर्विध्यम् तेषां लक्षणम् शृङ्गारनायिकानां स्वाधीनपतिकादिभेदेनाष्टविधत्वम् तासां लक्षणम् तत्र स्वाधीनपतिकाया उदाहरणम्
...
.
.
.
.
.
.
.
.
.
.
.
.
....
..
.
.
....
.
.
..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com