________________
..
.
.
२२
विषयानुक्रमणिका तत्रागूढे अर्थान्तरसङ्क्रमितवाच्यत्वेन अत्यन्ततिरस्कृतवाच्यत्वेन शब्दशक्तिमूलत्वेन अर्थशक्तिमूलत्वेन च भेदाः, यथाक्रमं तेषामुदाहरणम्
.... ३२-३३ अपराङ्गस्य व्यङ्ग्याङ्गत्वेन वाच्याङ्गत्वेन द्वैविध्यम् । तत्र व्यङ्गयाङ्गस्योदाहरणम् वाच्याङ्गस्य शब्दशक्तिमूलत्वार्थशक्तिमूलत्वाभ्यां द्वैविध्यम्, यथाक्रमं तयोरुदाहरणम् ३३--३४ अस्फुटस्योदाहरणम् सन्दिग्धप्राधान्यस्योदाहरणम् समप्राधान्यस्योदाहरणम् काक्वाऽऽक्षिप्तस्योदाहरणम् अरम्यस्योदाहरणम् महाकाव्यलक्षणम् महाकाव्यस्य त्रैविध्यम् उपकाव्यलक्षणम् क्षुद्रप्रबन्धलक्षणम् , तद्भेदाश्च
विलासः-(४) रसस्वरूपनिरूपणम् शृङ्गारादिरसभेदाः रत्यादीनां यथाक्रम शृङ्गारादिस्थायिभावता विभावलक्षणं आलम्बनविभावोद्दीपनविभावभेदेन तस्य द्वैविध्यम तयोर्लक्षणं च । उद्दीपनविभावस्य चातुर्विध्यम् अनुभावनिरूपणम् सात्त्विकभावभेदाः व्यभिचारिभावभेदाः रसाभासत्रैविध्यम् उदयप्रशमाद्यवस्थाभेदैर्भावस्य चातुर्विध्यम् तत्र भावोदयस्योदाहरणम् भावोपशमस्योदाहरणम् भावशबलतया उदाहरणम् भावसन्धेरुदाहरणम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com