________________
१०
नजराजयशोभूषणम् ।
[विलास. १ ध्वत्यर्थं चिरयत्सु नञ्जनृपतेः सेवासु सर्वास्वपि । तन्मार्गकदृशस्तदीयसुदृशस्ताम्यन्ति कामेषुभि
विद्धास्तत्प्रतिबद्धसान्द्रहृदयव्याकीर्णरोमोद्गमाः ॥ अत्र नञ्जराजसेवागतानां सामन्तमहीपतीनां कान्तासु प्रोषितभर्तृकत्वमवगन्तव्यम् । अभिसारिका यथा
समरमुग्वनिशानां योधमर्मान्धकारे
प्रचलति करिकोटीबन्धजीमूतसङ्के । करविधृतकृपाणीदूतिकाकृष्यमाणा
भजति नरवरेण्यं स्वैरिणीवाहितश्रीः ॥ अत्र नाराजरिपुश्रियोऽभिसारिकात्वं व्यक्तमेव । आसां नायकघटने सहायाः। "दूती दासी सखी चैव धात्रेयी प्रातिवेशिनी। लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥" एतासां स्वरूपमुदाहरणं च प्रसिद्धम् । सङ्केपेण नायिका त्रिविधा । मुग्धा मध्या प्रगल्भा चेति ॥ " उदयद्यौवना मुग्धा लज्जाविजितमन्मथा । लज्जामन्मथमध्यस्था मध्यमोदितयौवना ॥
स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना।" तत्र मुग्धा यथा
चित्ते धत्ते कमपि भवति प्रेम लजावलीढं
रागाबुद्धान् स्थगयति बलादन्तरेवाशु भावान् । पृष्टाऽस्माभिः किमिति नमयत्याननं सा न जाने
क्षिप्रं ननक्षितिवर कथं स्यात्तया तेऽभिसन्धिः ॥ मध्यमा यथा
प्रागल्भ्यं विवृणोति कोऽपि शनकैर्वाचां क्रमे वक्रिमा दृश्यन्ते च दृशोनिकाममधुराः केचिदिलासाकुराः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com