________________
विलास. १]
नायकनिरूपणम् ।
यथा वा
केलीगृहं मृगमदैरधिवास्यमानं
सम्प्राप्य सस्मितसखीजनभूषिताङ्गी । क्षिप्रं समीपमुपसेदुषि ननभूपे
प्रीतिं दृशा प्रियतमा प्रकटीकरोति ॥ विरहोत्कण्ठिता यथा
आहारे न मतिनवा मृदुतरे तल्पेऽपि कालोचिते
व्यालापे न कुतूहलं न च सखीसंभाषणेऽप्यादरः। आसक्तिने पुरोगतेष्वपि दृशोस्तस्यां परं वर्त्तते
___ कान्ते दिग्विजयेच्छया चिरयति श्रीनञ्जभूवल्लभे ॥ विपलब्धा यथा- ।
नाथो मां परितोषयन्निव नवैः प्रेमप्रभेदैरसौ
सङ्केतं सदनं च किञ्च तदिति व्याहृत्य सक्तादरः। हन्ताऽयं त्वरयत्यमुं प्रियसखं शौर्यश्रिया (यं ?) दीक्षयन
___ आनेतुं कथमद्य नञ्जनृपतिस्तादृग्गुणाडम्बरः॥ खण्डिता यथा
तस्मात्केवलकैतवैरभिनवैरामीणयस्यद्य मां
ज्ञातं साधु तवैव नञ्जनृपते तत्तादृशं कौशलम् । किं प्राप्तोऽस्यधुनैव सैव पुनरप्यन्वेषणीया त्वया
__ या सन्दर्भविशेषबन्धरसिका प्राणप्रिया साहिती॥ कलहान्तरिता यथा
रोषं दूरय तूर्णमाश्रय नृपं श्रीनञ्जभूवल्लभं __ व्याहारैरलमीदृशैरिति सखीवाचस्त्वया नादृताः। किं त्वं पश्यसि साधु चित्रलिखितं तं पक्ष्मपातालसा
सोऽयं किंनु दधाति तेऽधररसं किं वा समालिङ्गति ॥ प्रोषितभर्तृका यथा
काश्मीराङ्गकलिङ्गघूर्णकुकुरक्षोणीशचूडामणि
१ नरसा OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com