________________
नजराजयशोभूषणम् ।
[विलास. १ यथा
सर्वानप्यरियूथपानभिमुखान् हन्ति क्षणेनासिना
श्लाघाचाटुशतं च किञ्च मनुते शब्दानशक्तानिव । उद्दामोऽपि गुणैर्न जातु गणयत्यात्मानमन्यादृशं
दिक्चक्रश्रुतविकमो विजयते नञ्जक्षमावल्लभः ॥ "दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिविकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥" यथा
भ्रामं भ्रामं कृपाणानसकृदपि भुजामूलमास्फालयन्तः ___ कर्षन्तः केशपाशान्मुहुरतिचलितान् स्वैरमाभसंयन्तः । उत्प्लुत्योत्प्लुत्य पश्चात्करतलकलितान्यायुधान्याहरन्तो
नञ्जक्ष्माभृद्भटौघाः समरभुवि पराकुर्वत दुर्विपक्षान् ॥ अत्र नञ्जराजभटानां धीरोद्धतत्वमवगन्तव्यम् ।
"निश्चिन्तो धीरललितः कलासक्तः सुखैकभूः।" यथा
स्वदोर्दण्डक्रीडाविधिविजितदिक्चक्रनिचये
भुवो धौरन्धयं वहति सततं नानृपतौ । कुलीनाः सर्वेऽमी निरवधिकभोगैकरसिकाः
कलासक्ता नक्तंदिवमपि नयन्ते क्षणमिव । अत्र कृतिनायकवंशजानां राज्ञां धीरललितत्वमवगम्यते ।
“धीरशान्तः प्रसन्नात्मा धीरः शान्तो द्विजाधिकः " यथा
उत्तुङ्गस्फुरदुत्तरोत्तरचमत्कारैर्गिरां विभ्रमै
रुद्दडैकरसैनिबन्धनशतैरुत्पाद्य कौतूहलम् । नित्यं नञ्जनृपालमौलिमणिना सन्मानिताः साहिती
सारामर्शननिर्भराः कविवरा हृष्यन्ति पुष्यन्ति च ।।
अत्र कवीनां धीरशान्तत्वमवगन्तव्यम् । अथ शृङ्गारविषयाश्चत्वारो नायकाः। तदुक्तं दशरूपके
" अनुकूलो दक्षिणश्च शठो धृष्ट इति स्मृतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com