________________
विलास. १]
नायकनिरूपणम् ।
प्रगल्भे वाग्देवीन वपुरुषरूपैकविभवे । भजन्ते सोल्लासप्रणय मधुराः संसदि कलाः शरीरिण्यः सर्वाः शिरसि कृतहस्ताञ्जलिपुटाः ॥ इति नायकगु गनिरूपणम् ।
अथ नायकस्वरूपं निरूप्यते । 'यशः प्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुणाढ्यश्च नायकः परिकीर्त्तितः ' ॥
यशःप्रतापाभ्यां सुभगत्वं यथा
वीराग्रेसर वीर नञ्जनृपते त्वत्कीर्तिराकानिशा
रूट (नाथ ?) स्फूर्तिविमुद्रिते जलरुहे नाभीपुटस्थे हरेः । नाभौ (योऽभूत् ?) तद्वसतिस्त्रिलोकजनिकृल्लीनस्तदीयोदरे पश्चात्ते झटिति प्रतापतपनस्तं पूर्ववत्कुर्वते ॥
धुरन्धरत्वं यथा
वधुरं वहति नञ्जनृपालचन्द्रे दोर्मण्डले रिपुतमस्ततिचण्डभानौ ॥ कूर्माहिराजकिटिपुङ्गवदिग्गजानां जाता समस्तजगतां सफला दिदृक्षा ॥
गुणाढ्यत्वं यथा
उज्जृम्भत्कुचकुम्भसम्भृतमणीवीणागुणास्फालन
व्यावल्गत्करकङ्कणं रसभरव्यामीलितार्घेक्षणम् । आरामोदरपद्मिनी परिसरप्रान्तेष्वमत्यङ्गनाः
स्वैरं नञ्जमहीन्द्रचन्द्रसुगुणान् गायन्ति नक्तंदिवम् ॥ धीरोदात्तधीरोद्धतधीरललितधीरशान्तभेदेन स चतुर्विधः । तदुक्तं
विद्यानाथेन -
५
"उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥” इति । "महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ।"
भूपालवीरो धीरोदात्तः स सम्मतः ॥
१ धाम OL. २ नाभूत् OL + धर्मकामार्थतत्परताया निदर्शनं विगलितमिति प्रतिभाति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com