________________
नजराजयशोभूषणम् ।
[विलास. ६ मञ्जु-पिअजणसण्णिहिक्खु दे सुहोत्तेअओ भविस्सदि ता किदं सामसेण ।
राजा-ममाप्ययमेव कल्पः चन्द्रकला-अवि सचं तं राजा-उद्यद्भलघुनर्तनमुद्भमितैकाङ्गुलि प्रसभम् ।
हरति मनो मम सुमुखी स्मरयन्ती किमपि वृत्तवृत्तान्तम् ॥ सख्यौ-अह किं पुच्छेसि। चन्द्रकला-अवि सचं तुंह वअणं । सो राआ तहिं आअमिस्सइत्ति । राजा-किमिति वहसि शङ्कां तन्वि मय्युत्सुकेऽस्मिन्
___ अपि तव मृदुगुनन्नूपुराकर्णनाय । अहमहमिह कुओ कुञ्जरप्रार्थनीयैः
पदकमलविलासैः प्रान्तमेोहि कान्ते ॥ अथवाऽहमेवात्मानं दर्शयिष्ये । यद्वाऽलं चापलेन ।
सख्यौ-हला अंहे अलिअविण्णत्तिकारिणीओ णवेति तुअ हिअभं एव्व जाणादि।
चन्द्रकला-तरिहि चंदुजेअपेरन्तं कहिं भविस्सं । मञ्जरी-ए। सीअलणोमालिआघरए । चन्द्रकला तह
[इति ताभ्यां सह तत्रोपविशति ] राजा-[विलोक्य ] अद्य हि
अन्धयति तिमिर निकर स्त्रिभुवनमभितोऽपि चित्रमिदमले।
अवतमसमेव कुत्रं कादृशः कान्तिवैभवेनास्याः॥ (छा) प्रियजनसनिधिः खलु ते सुखेत्तेजको भविष्यति । तत् कृतं साध्वसेन । (छा) मपि सत्यं तत् । (छा) अयि किं पृच्छसि । (ग) अपि सत्यं युष्मद्वचनम् , राजा तत्रागमिष्यतीति । (छा) सखि ! आवामलीकविज्ञप्तिकारिण्यौ न वेति तव हृदयमेव जानाति । (छा) तर्हि चन्द्रोद्योग (दय !) पर्यन्तं कुत्र भविष्यामः। (छा) मत्र शीतलनवमालिकागृहे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com