________________
[विलास. ५
६४
नजराजयशोभूषणम् । यत्रोपमानहीनं स्याचद्धि हीनोपमं मतम् । यथा
सामय म्लेच्छसैन्यानां द्विषद्विद्रावणे न चेत् । हयानुधावने शक्तिमहिषाणां च नो भवेत् अन सैन्यानां महिषैस्सह व्यङ्गयमौपम्यं हीनम् अप्रसिद्धोपमानं तदसिद्धोपममुच्यते।'
यथा
ताटकेवाऽनवद्याङ्गयो हंसीवायतलोचनाः ।
मञ्जवाचश्वकोरीव राजन्ते कुकुराङ्गनाः ॥ अत्र निबन्धान्तरस्थाः केचन दोषाः प्रदर्श्यन्ते । 'अलङ्कारेण रहितं निरलङ्कारमुच्यते ।' यथा
माहिष्मतीपुरप्रान्ते मुहुराधाय मेदिनीम् ।
पदमेकं समुद्धृत्य श्वा मूत्रं विसृजत्यहो ॥ अत्र न कश्चिदलङ्कारः श्लाघ्यविशेषणाभावान्न स्वभावोक्तिः । 'यत्रोपमानमधिकं तद्भवेदधिकोपमम् ।' यथा
आवृताश्शबरा यान्ति श्वभिः सरभसोत्प्लुतैः ।
मृगेन्द्रशिशुसंवीताः पादा इव महीभृताम् ॥ अत्र श्वभिस्सह प्रतीयमानं सिम्हशिशुसाम्यमधिकम् । 'यदतुल्योपमानं स्यात्तद्भवेदधिकोपम'मिति वा यथा( 'यदतुल्योपमानं तद्भवेदसदृशोपमम् ।' यथा ?)
रेजे काम्भोजभूजानिरप्रमाद्यत्तुरङ्गमः ।
अलिवृन्दसमाक्रान्तमरविन्दमसौ यथा ॥ 'यत्प्रयोजनशून्यं स्यात् व्यर्थं तत्परिकीर्त्यते।'
द्रविडेन्द्रपुरावासो द्विजो दोभ्यो तरेन किम् । स्रजश्च रचयेत्सोऽपि कथं स न कविर्भवेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com