________________
विलास. ५]
दोषगुणनिरूपणम्।
यथा वा
सन्धीकरणचातुर्ये स्वीयानां परवञ्चने ।
द्विपात्पुच्छेन रहितो जम्बुकः कोङ्कणेश्वरः॥ 'अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते।' यथा
सेनामुखे तीक्ष्णपातदण्डं पाण्ड्य विलोक्य ते ।
चमूरुमध्ये विपिने विलीयन्ते विरोधिनः ॥ 'हीनस्सहैवोत्कृष्टानां पातः(ठ: ?) सहचरच्युतः।' यथा
सिम्हैमन्दरकन्दरो वृककुलैाधो रसालः पिकैः __ शृङ्गैः काननसैरिभा जलधिजो दन्तैश्चतुर्भिर्गजः। गन्धैर्गन्धविडालमुष्ककुहरं त्वं चापि काञ्चीपते
निर्व्याजोपनतैनिकाममधुरैराश्रीयसे सद्गुणैः ॥ कथ्यते क्रमवाक्यार्थव्युत्क्रमोऽक्रमनामकः । यथा--'कस्मात्त्व'मित्यादि। [६५ प]
यद्योग्यस्य कथनं तदेवानुचितं विदुः । यथाआकीर्णकुन्तलमुचितदैन्यमुद्यत्स्वेदं भयादगणितस्खलितोत्तरीयम् । चञ्जीपुरात्मतिदिशं चलिता लताङ्गीरन्वक चलन्ति यवना मदनानुविद्धाः॥
अत्र भीतासु स्त्रीषु पुंसां रिरंसाकथनमनुचितम् ।
समुदायार्थशून्यं यत्तदपार्थ प्रकीर्त्यते।' यथा
काम्भोजः कलिकाम्भोजः कुन्तलः कीर्णकुन्तलः ।
गान्धारो गानचतुरः काञ्ची काञ्चीमुदं ददौ ॥ यथा वा
कुशलं तव भूपाल कावेरी सह्यपर्वतात् ।
काककोकिलयोमैत्री मुसलं भक्षयत्यसौ ॥ अत्र न कोपि वाक्यार्थः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com