________________
विलास..] अलङ्कारप्रकरणम्।
१५९ इति यावत् । तस्य संबुद्धिः हे रामाय । श्रीद । शिशिरकराभ्यास शिशिरकरस्य चन्द्रस्य अभ्यासः पुनरुक्तिः । तस्य सम्बुद्धिः । चन्द्र एवेति व्यवहर्त्तव्य इत्यर्थः । विप्राश्रित महधराय महधराणामुत्सवशालिनामार्य नित्यानन्देत्यर्थः । नञ्जमाप बुद्ध्या पक्ष्माजनं पः आतःक्ष्माजनः महीतलजनः तं अव बुद्धिपूर्वकमार्त्तजनरक्षणं कुर्वित्यर्थः । 'ऋकारः कुञ्जरे शैलेधीभेदे देवमातेरि' । 'पःस्त्री चार्ते प्रयत्ने चेत्युभयत्रापि नानार्थरत्नमाला । ततः किं फलं इत्यत आह । सप्ताधिपारा । सप्तसमुद्रान्ता।ज्या महितफलकिरा महितानि श्रेष्ठानि फलानि किरतीति तथोक्ता । प्राविदश्रीयमारा । प्रकृष्टा अवित् [अ]ज्ञानं तदेवाश्री: तां यान्तीति प्राविदश्रीयाः। अत्यन्ताविवेकिन इत्यर्थः । तान् मारयतीति प्राविदश्रीयमारा । पदाद्युत्पादनेन अविवेकिनामपही वर्या पूज्या [अस्तु] राः कनकं सुवर्णमस्तु । हारबन्धो यथावीरक्ष्मारक्षरत्नोदित दितदिनपद्भूपतापप्रभाव
भागुम्भाक्रान्तचेतस्ति(श्रि?)तसम ? समरेमभ्रमद्वयोमराम । साराकारा मरालीरुचिरुचिरुचितस्फीतमातद्यशश्री:
शस्ता शक्रेभदा भद्रभर तव तमान्तहजन् नञ्जराज ॥ वीरक्ष्मारक्षरत्नात् वीरभूपालश्रेष्ठात् उदितः तस्य संबुद्धिः । दितः खण्डितः दिनपतां दिनपमिवात्मानमाचरताम् । दिनपशब्दात्कर्तरिक्तिप्प्रत्यये तुगागमः । क्रूराणामित्यर्थः । भूपानां ताप प्रभावो येन सः, तथोक्तः, तस्य सम्बुद्धिः । अत एव समरे मभ्रमवयोमराम-माय-जनाय भ्रमन्त्यः व्योमरामाः देवकान्ता यस्य स तथोक्तः । तस्य सम्बुद्धिः । सुराङ्गनानां समरे सञ्चरणं सर्वलोकसिद्धम् ।
'माऽव्ययं प्रतिषिद्धे च जने तु स्यानपुंसकम् । भद्रभर-भद्रं बिभर्तीति भद्रभरः । तस्य सम्बुद्धिः ।
तमान्तजन्-तमं ग्लानिः । तं अन्तयन्ति बन्धयन्तीत्यन्ततः 'अति बन्धन' इति धातोरन्तर्भावितण्यन्ताच्छतृप्रत्ययः । तेषु व्रजन् ग्लानिनिवारकाणामग्रेसर इत्यर्थः । तस्य सम्बुद्धिः । हे नाराज, साराकारामरालीरुचि. रुचिः-मराल्यो हंस्यः तासां रुचयः तासामपि रुचिः। ततोऽप्यतिशेत इत्यर्थः। शकेभगा-शक्रेभः ऐरावतः । तंद्यति खण्डयतीति शकेभदा । कान्त्या ऐरावतं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com