________________
विलास २] आरभटी यथा
-
काव्यनिरूपणम् ।
आकण्ठ(कृष्टचापच्युतनिशितशरश्रेणिलोलायमानक्षुद्रक्षोणीश सेनाविदलितवपुषं मूच्छितं भानुमन्तम् । उद्बोधं प्रापयन्ति प्रतिभटकरिणो नञ्जभूभृद्विभिन्ना धावन्तः साम्पराया [त्] सरभसविचरत्कण्ठतालानिलेन ॥ [ ईषन्मृदर्थ सन्दर्भा भारती वृत्तिरुच्यते । ] भारती यथा
गाम्भीर्ये जलधिर्बले फणिपतिधैर्ये च भर्माचल:
प्रज्ञायां सुरदेशिकः परमदच्छेदे पुनर्भार्गवः । सौन्दर्ये कुसुमायुधः सुरतरुर्याच्ञागतार्थिव्रजे
प्राग्य ( श्लाघ्य ? ) स्तद्भुवि न भूपतिमणेर्धन्यः किमन्यो जनः ॥ [ईषत्प्रौढार्थ सन्दर्भासात्वती वृत्तिरिष्यते । ] सात्वती यथा
नञ्जक्ष्माप वरूथिनीपरिवृढप्रोडूत भीमध्वन
भाङ्गतितर्जिता निशि रणे खाना ( योधा ? ) जवाद्वाजिनः । आरुह्यातिदरेण मूढमनसः पुच्छाग्रजाग्रन्मुखाः खड्गैरश्लथवर्मभिः सरभसं छिन्दन्ति तद्भीविकाः ॥ [ मृदर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी । ] मध्यमकैशिकी यथा -
नेता नञ्जनुपालकस्तव ममाप्येतादृशैरुत्सवः
सर्वा अप्यनुरञ्जयत्यनुपदं भूयः प्रियम्भावुकाः । किं ते शौर्यमिदं पदेन महता लाटे किमुज्जृम्भसे
त्वं मां पश्यसि तादृशं तु कलहायन्ते समस्ता भुवः ॥ [ मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा । ]
मध्यमारभटी यथा -
१७
तुरंगमखुरक्षुण्णक्षमा धूलीसमुत्थिता । पङ्किलान् कुरुते सप्त सागरान्नञ्जभूपतेः ॥
एवं रसान्तरेऽप्युदाहरणं द्रष्टव्यम् । वैदर्भ्यादीनां शब्दगुणाश्रितानामर्थ
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com