________________
विलास.७]
अलङ्कारप्रकरणम् ।
२०७
अत्र चण्डांशुमण्डलखण्डनरूपकार्यस्योत्या तत्कारणीभूतः प्रत्यर्थिभूपतीनां तनुपरित्यागः प्रतीयते । यथा वा
प्रशान्त इव दावाग्निश्शीतांशुरिव भानुमान् ।
नञ्जराजप्रतापेऽस्मिन् भुवं धात्रावतारिते ॥ अत्र कार्यभूतस्य दावाग्निसूर्यनिष्ठत्वेन तैक्ष्ण्याभावस्य कथनेन तत्कारणीभूतस्ततोऽपि तीक्ष्णभावो नाराजे प्रतीयते। कारणात्कार्यप्रतीतिरित्येकः
स्थाने नञ्जनरेन्द्रस्य यशस्तोमप्रकल्पने ।
विधेरनेकशीतांशुसामग्रीसङ्ग्रहश्रमः ॥ अत्र यशस्तोमविधाने अनेकशीतांशूनां सामग्रीत्वेन कथनेन कार्यभूते यशस्तोमे विशदिमविशेषरूपमुत्कृष्टरूपं विशेषकार्य प्रतीयते । तदेवं पञ्चधा अप्रस्तुतप्रशंसा । अत्राप्रस्तुतस्य प्रस्तुतगमकत्वोक्त्या समासोक्तिव्यावृत्तिः । न च कार्यात्कारणप्रतीतावनुमानान्तर्भावशङ्का । अनुमानालङ्कारे प्रत्याय्यप्रत्यायकयोईयोरपि प्राकरणिकत्वात् । अनेन पर्यायोक्तिव्यावृत्तिरपि । __ 'प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्करः' ।
यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताडरालङ्कारः अप्रस्तुतप्रशंसायां वाच्यार्थः पुनरप्रस्तुतत्वादवर्णनीय इति तत्राभिधा यामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलङ्कारः इह वाच्यस्य प्रस्तुतत्वेनाभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिध्वनिरेवेति केचित् । वस्तुतस्त्वलङ्कार एव । तद्विचारस्त्वन्यत्र कार्यः । सप्रस्तुताडुरोऽपि सारूप्यादिभेदेन पञ्चविधः। तत्र किश्चिदुदाहियते सारूप्येण यथा
भो वारणेन्द्र भवतः क्रीडामात्रेण भिन्दतोऽपि रिपून् । मृदुलतरसल्लकीतरुपल्लवभङ्गेन का यशस्फूर्तिः॥ इदं च शात्रवसेनावचनम् । अत्र नञराजसेनागजवर्णनेन प्रस्तुतेन सारूप्यादखिलजगत्प्रधानशौर्यभरितमहामहीपालभेदनमपि लीलया कृतवतो नञ्जराजस्य दुर्बलतरमत्पराभवकरणे कीदृग्यशस्फूर्तिरित्यन्योऽयमभिमतोऽर्थः प्रस्तुतो द्योत्यते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com