________________
विलास. ६]
नाटकप्रकरणम्। प्रक्रियेयं हि सकला कथिता दशरूपके । अथ साङ्गं नाटकमुदाहरणरूपेण प्रस्तूयतेपार्वत्याः प्रणयप्रसन्नमनसः प्रीतिं प्रसूतेतरां
देवो यः श्वशुरैकमित्रमचलं चापात्मना मानयन् । धत्ते चन्द्रकलानुरञ्जनधिया सिन्धुं निषङ्गश्च वः
सः श्रीकान्तशरः शुभाय भवतूत्तुङ्गाय गङ्गाधरः ॥ ___ एषा द्वाविंशतिपदा नान्दी-- नाद्यन्ते सूत्रधारः-सप्रश्रयम्
पशुपतिनाऽपि गृहीतां तां तां ताण्डवलास्यप्रभेदेन।
नूतनकलां प्रथयन्तः कोहलमुख्या जयन्तु मुनिवर्याः ॥ इति पुष्पाञ्जलिं विकीर्य पञ्चषट्पदानि गत्वा(नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् ।
(प्रविश्य) पारिपार्श्वक:-भाव एऽषोस्मि । सूत्रधारः-मारिष, वृत्तसामग्री सद्य एव सजीक्रियत इति ससम्भ्रमं साधयता जनेन कथमचिरेण समागतमासीत् । एतत्प्रियसदृशैः वाक्यैरप्रियोलम्भनाच्छलनं नाम प्रस्तावनाङ्गम् ।
'प्रियाहरप्रियैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।' पारिपार्श्वकः सविनयभयसंभ्रमम्, भाव कनिष्ठोपाध्यायस्य त्वद्भागिनेयस्य रसिकरञ्जनस्य नगरान्तरं प्रतीतोपि प्रथीयसी प्रख्यां संपादयितुं विजयप्रस्थानकौतकमभूत्, अतस्तदनुप्रेषणार्थमियान्विलम्बः । अद्य पुनः सर्व सज्जं, पश्य ।
इयं ध्रुवां गायति काऽपि वीणामसौ समालापयति प्रवीणा। ..
अयं समं मद्दलधितियाद्यैरास्फालयत्यत्र हि कांस्यतालौ ॥ इदं रङ्गप्रसाधनम् ।
सूत्र० (सहर्षम् ) साधु मारिष साधु, रसिकरञ्जनस्यानुप्रेषणं नाम मदनियुक्तमप्यर्थमावश्यकमचरता भवता सत्यापित एव 'अनुक्तमप्यूहति पण्डितो जन' इति लोकवादः । मम पुनरनेकसुकृतपरिपाकसमुदितानाम् अखिलसुरासुरप्रपञ्चपाश्चालिकानटनसूत्रधारस्य आजन्मशुद्धरत्नरञ्जितवरिष्णुहारलतालङ्कारस्थ सकलभुवनानुजिघृक्षया परिगृहीतवसुधावलयनिवासस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com