________________
विलास. ४ ]
व्यभिचारिभावानामुदयो यथा
-
आहूता दयितेन नञ्जविभुना सभ्रूविलासस्मितं सानन्दं कतिचित्पदान्यभिमुखं यान्ती शनैरन्तिकम् । दृष्टां प्राक्तरले तनुप्रतिकृतिं पुंभावकेलीविधौ स्मृत्वा स्वैरविनम्रवक्त्रकमला तन्वी क्षणं लज्जते ॥ अत्र लज्जाया उदयः ।
भावोपशमो यथा
स्वच्छन्दं किरतु द्रुतं सितरुचिः स्निग्धां मयूखच्छ्टामुद्दतोऽपि बिभर्तु नाम मदनः सज्जं धनुः सर्वदा । स्वैरं केचन सञ्चरन्तु मरुतः सौरभ्य सारस्पृशो नेता ननृपस्तवेति गदिता हृष्टा तदाऽऽसीद्वधूः ॥ अत्र भयस्योपशमः ।
भावशबलता यथा—
रसनिरूपणम् ।
चन्द्रोऽयं समुदेति चन्द्रवदनः कस्मादितो नागतो
नवेन्द्रः किमनेन यं वसुमती स्वैरं विधत्ते वशम् । तस्यैवाघरमाधुरी ननु कथं नाभ्यर्थनीया मया
धिक्चापल्यमिदं प्रियं त्वरयितुं किं प्रेषयिष्ये सखीम् ॥ अत्रामर्षोत्सुक्ययोर्विरुद्धयोरन्योन्योपमर्द फलत्वाच्छबलता
भावसन्धिर्यथा
शरौघैः सङ्ग्रामे भुवनजयिनो नञ्जनृपतेः परिक्षुब्धे सैन्ये भवति च रिपूणां बलवताम् । भटानामानन्दप्रभवजनितैरदृहसितै
योद्भेदः शोको युगपदुदभूवैरिसुदृशाम् ॥
अत्र भयशोकादीनां समावेशात् [ सन्धिः ] अत्र ( पुन: ? ) भावसन्धिर्यथा
सौघाग्रखेलदवरोधकटाक्षपातै
निस्सीममागधकृतैश्च भुजापेदानैः । आस्थानवेदिमधिरोहति नञ्जभूपे
१ बघानैः OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३.९
www.umaragyanbhandar.com