________________
विलास. ७] अलङ्कारप्रकरणम् ।
२१५ अत्रानेकक्रियाणां समुच्चयः । एकविषयगुणसमुच्चयो यथा
कीर्तिप्रतापसङ्कान्तभुवने नञ्जभूवरे ।
विज़ुभते सदा दिक्षु धावल्यमपि रक्तिमा ॥ अत्र गुणयोरेकविषयत्वेन समुच्चयः ।
खलेकपोतन्यायेन स्वतन्त्रैर्बहुकारणैः ।
मिलितैः क्रियते कार्य यत्रैकं तत्र तत्करः॥ यत्र खलेकपोतन्यायेन मिलितानां बहुकारणानां एकस्यैव कार्यस्योत्पा. दने समुद्योगस्स तत्करालङ्कारः । अयमेव द्वितीयसमुच्चय इति व्यवहीयते ।
यथाऔनत्यमष्टापदशैलमित्रं गाम्भीर्यमम्भोधिभिरर्थनीयम् । श्रीस्सत्यवाक्त्वञ्च वदन्ति नेतुनचक्षितीन्द्रस्य कुलप्रतिष्ठाम् ॥
अत्रौन्नत्यादीनां नझेन्द्रकुलप्रतिष्ठाकथने प्रत्येकं कारणानां युगपत् खलेकपोतन्यायेन मेलनम् ।
काकतालनयाडेतौ यत्र वाऽन्येन हेतुना।
प्रक्रान्तकार्यसौकर्ये समाधिः स्यादलङ्कतिः ॥ यत्रैकस्मिन् हेतौ कार्यसाधनया प्रवृत्ते अन्येन हेतुना काकतालन्यायेन प्रक्रान्तकार्यसौकर्य क्रियते स समाधिरलङ्कारः । काकतालेति विशेषणात्तत्कराझेदः, तत्करे तु कारणमेलनं खले कपोतन्यायेन । यथा
दूरे कापि निलीयशैलशिखरप्रान्तेष्वसूत्रक्षितुं
धावन्तः कतिचित्पदानि तरसा पादानलग्नं स्वतः । वल्मीकं समुपाश्रयन्त गलितत्रासाः प्रतिक्ष्माभृत
स्तन्निर्वयं निवृत्तमेव समितेननक्षमाधारिणा ॥ अत्र शैलप्रान्तानुद्दिश्य धावनरूपेण कारणेन प्रक्रान्तशत्रुप्राणरक्षणरूपकार्यमेवार्थादापतितवल्मीकारोहणरूपकार्यान्तरं सुकरीकरोतीति समाधिरलकारोऽयम् । अर्थ लोकन्यायमूलालङ्कारा निरूप्यन्ते ।
भवेद्यत्रामृतार्थस्य वर्णनातभाविनोः। अपरोक्षायमाणत्वं तद्भाविकमुदाहृतम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com