________________
बिलास. २]
यथा
C
यथा वा
यथा
यथा
नञ्जक्षोणीन्द्र सैन्यक्षणमथितमदोच्चण्डशुण्डालकुम्भप्रोद्यत्स्वच्छन्दचेलाञ्चलमिलितनवस्थूलमुक्ताफलानि । निर्वर्ण्यागण्यलभ्यं फलमिति हि मिथो बोधयन्त्यो निमित्तैवल्गन्त्युद्वेलहर्षाः सुरपुरि सुदृश: प्रेयसः प्रातुकामाः ॥
अथ शय्या
यथा
काव्यनिरूपणम् ।
भेरी भाङ्कारनिर्भिन्नगर्भाविर्भवदर्भकाः । भेजिरे नञ्जभूभर्तुर्भूभृद्भूमिमरिस्त्रियः ॥ "पाञ्चाली रीतिर्वैदर्भीगौडीरित्युभयात्मिका" |
जेतुर्न महीपतेर्जलधरश्यामां कृपाणीलतां वेगोत्पाटितकुञ्जरव्रजशिरः संलीढ मुक्ताफलाम् । पश्यद्भिः प्रतिपक्षपार्थिवभटैः सङ्ग्रामलीलोद्भदैदंष्ट्राकोटिकरालवक्त्रकुहरा काली मुहुः स्मर्यते ॥
" या पदानां पराऽन्योन्यमैत्री शय्येति कथ्यते ।”
शाणोत्तेजितपद्मरागशकलप्राग्भार शोभाघराः फुल्लकिंशुककोरकप्रसृमरच्छायाधरीसोदराः । प्रत्यूषोन्मिषदब्जिनीपरिवृढप्रौढप्रभाडम्बराः प्रत्यग्राः प्रसरन्ति नञ्जनृपतेर्जेतुः प्रतापोर्मयः ॥ अथ पाकस्वरूपं निरूप्यते ।
“अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः । द्राक्षापाको नालिकेर पाकञ्च प्रस्फुटान्तरः ॥ द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । "
सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसितालोकनमपि ।
१ केकरOL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१९
www.umaragyanbhandar.com