________________
नजराजयशोभूषणम् ।
[विलास.५ शस्त्राशस्त्रिविखण्डिताहितशिरोरुण्डैः प्रचण्डक्रमः
वैधात्रस्य मुनर्मुदं विदधते ननक्षमाभृद्भटाः ॥ 'वखं जलमिव स्वच्छं वसन्त इव काननम् ।
व्यामोति श्रोतृचेतो यः स प्रसादो गुणो मतः ॥ यथाकीर्तिप्रतापरुचिभिर्भवतो नजेन्द्र लसति जाती(जगती ?)यम् । नवमल्लिदाम न कथा (निभृता ?) कुङ्कुमरागेण रञ्जितेव वधूः । एते त्रयो भामहादिसम्मताः । 'यत्तु सम्पूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ।' यथानञ्जक्षितीन्द्रे शशिनः कुलेऽस्मिम् जाते दिगन्तैर्विदुषां मनोभिः । समं प्रसीदे प्रतिपक्षभूपैर्लीये समं कापि जनोपसर्गः ॥ अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्कतया परिपूर्णत्वादर्थव्यक्तिः। 'श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता।' प्रौढपदबन्धत्वमौदार्यम् । व्यमपि क्रमेण यथा
अवनिमवति नञ्जक्ष्माधिपाले सलीलं थलथलितकपोला सन्ततंमन्दहासैः। थगथगिततनुश्रीबन्धुरा भूषणायैयुवतिरजनि नेतुर्नर्मदोद्री(दात्री ?) न
___ का वा ॥ अत्रथलथलित्यादिश्लाघ्यविशेषणयोगः। नवक्ष्मापालसैन्यक्षपितगुरुमदक्षत्रनासीरसीमा
स्रंसत्स्रोतस्विनिलाः क्षतगलविगलचमचेलंधानाः । अङ्गान्यालिप्य केचिन्नवरुधिरवसागन्धपद्धैः पिशाचाः
कुप्यन्नव्यं ग्रहिण्यं करतलनिहितं सम्भ्रमाद्विष्वणन्ति ॥ (2) 'सुकुमाराक्षरप्रायं सौकुमार्य प्रतीयते ।'
सौकुमार्य नाम सानुस्वारकोमलवर्णता । यथा
पुरन्दरपुराराममन्दारामोदमेदुराः । नराजगुणा वाचो रञ्जयन्ति मनीषिणाम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com