________________
१५६ नजराजयशोभूषणम् ।
[विलास.. गितादोपकयोर्भेदः उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यां उपमानोत्प्रेक्षयोभैदः । अर्थसाम्यशब्दसाम्याभ्यां उपमाश्लेषयोर्भेदः । उपमानोपमेययोर्मेंदाभेदाभ्यामुपमानन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययोगपद्याभ्यां उपमेयोपमोपमेयोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासो. क्त्योर्मेंदः । वाच्यव्यङ्गययोरुभयोः प्रस्तुतत्वे पर्यायोक्तिः । वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगात् भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगात् न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदस्य तात्पर्याभावादुदात्तालङ्कारस्य परिसयातो भेदः । काकतालीयनयात् कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमने द्वितीयसमुच्चयः । निहवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलनसामान्येषु कथञ्चित् सादृश्यमस्ति अथाप्यस्याविवक्षि. तत्वात् न सादृश्यमूलेषु गणना।
इत्यलङ्कारस्वरूपविभागः - अर्थप्रतीतेः शब्दप्रतीतिपूर्वकत्वात् प्रथमं शब्दालङ्कारा निरूप्यन्ते ।
भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र सबुधैश्चछेकानुप्रास इष्यते ॥ यत्राव्यवहितयोर्व्यञ्जनयुग्मयोः पौनरुक्त्यं तत्र च्छेकानुप्रासः । यथा
कविनुतशुभवति भवतिश्रीकरशुभलग्नभुवन नाविभो। .. .' वैभवविजितामाः मा रज्यन्ति सर्वदा मुदिताः ॥
एकदिव्यादिवर्णानां पुनरुक्तिर्भवेद्यदि ।
सङ्ख्या नियममुल्लङ्य वृत्त्यनुप्रास ईरितः ॥ यथा.:: , नक्षोणिक्षिदध्यक्षरिवत्कोक्षेयको रणे ।।
दक्षते दृप्सहर्यक्षवक्षःशिक्षणदक्षिणः ॥ (प. २१).: : - यथावा
भ्राम्यन्मत्तमदावलेन्द्ररटितप्रारभारसंवर्गितस्फारोदिक्रममाणतुतुरगप्रक्रान्तहेषोद्धताः ।.... .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com