________________
बिलास. ६ ]
नाटकप्रकरणम् ।
राजा विहस्य, अहो बलवत्ता मम चूडाकर्णमित्रमिति ।
विदू० को एद्ध सन्देहो जइ सो मारूदहदयो पेक्खिज्जइ तह मित्तत्तणस्स अणिरिणत्तणं भवे ।
राजा - (स्वगतम्) आः समाकर्णितममुना ह्यस्मदभिनिवेशितमिति लज्जते मे हृदयम् । अथवा । लज्जितुमप्यद्य जानाति किमयं जनः ॥ यदा सक्तं तस्यां हृदयमधरीकृत्य निखिलं तदालोक्य व्रीला कचिदिव विलिल्ये मम भिया । विवेकः कुत्रापि वचन विनयः कापि चरितं
स च स्थेमा सत्यं चपलमधुना विश्वसितु कः ॥
भवतु यथा तथावा । प्रकाशम् । सखे यदि दृष्टः सम्प्रति किं प्रतिचिकीर्षति भवान् ।
विदू - दुव्वासम्मि वि लीलाए दावन्तस्स मह को वत्स जं पलं तं करिस्सं राजा - आः परिज्ञातमपि (भि ?) शप्तुमुत्सहे (ह से ?) । तत्किल महत्फलं विप्रकोपस्य ।
९९
विदु० - णहि हि । अव्णं किं वि अद्धि पलं ।
राजा - कथमिव
विदू० - जइ सो लक्खिज्झइ तं गह्रीअ जण्णोपवीतं विघुण्डिअ सन्तिपुष्णाहिप्पमुहसन्ति बलिकम्मसह । पवेसरस अजोगं करिअ अइरादो न अरादो बहिक्कारइस्से ।
राजा - अहो पराक्रमः श्रोत्रयरस्य भवतः । सर्वे हसन्ति ।
विदू० - वअस्स मिअआणिग्गमणसमअम्मि होदा ईरिसो तारिसोत्ति जो पसंसिदो आसि सो एव्व मारुओ सम्पदं कहं तुहं एत्तिउक्कण्ठाकारणं संजातोदोन्ति विहिदंहि ।
(छा ) कोऽत्र सन्देहः यदि स मारुतहतकः प्रेक्ष्यते तदा मम मित्रत्वस्यानृणत्वं भवेत् ।
(छा ) दुर्वासस्यपि लीलया धावतो मम कोपस्य यत्फलं तत्करिष्यामि ।
(छा) न हि नहि अन्य त्किमप्यस्ति फलम् ।
(छा ) यदि स लक्ष्यते तदा तं गृहीत्वा यज्ञोपवीतं विखण्ड्य शान्तिपुण्याहप्रमुखशान्तिबलिकर्मसभाप्रवेशष्यायोग्यं कृत्वाऽचिराद्धगरात् बहिः करिष्ये ।
(छा) मृगयानिर्गमनसमये भवता ईदृशस्तादृश इति यः प्रशंसित आसीत् स एव मारुतः सांप्रतं कथं तवैतावदुत्कण्ठाकारणं सञ्जात इति विस्मितोऽस्मि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com