________________
नखराजयशोभूषणम् ।
[ विलास. ६
बि० - होदु तस्स तुह वि मणरहपूरणसमओ अइरादो भविस्सदि । दार्णि संवन्दितुं अम्भन्तरं पविसंहो । राजा - तथेति (निष्क्रान्ताः सर्वे )
इति चन्द्रकलाकल्याणे द्वितीयोऽङ्कः अथ तृतीयोऽङ्कः ।
ततः प्रविशति चन्द्रकलायाः सखी । अयंप्रवेशकः । तल्लक्षणं चाग्रे वक्ष्यति ।
११६
सखी - अंहहे भट्टिदारिआए चंद्रकलाए पवेसणत्थं पेरन्तपमद्वणमज्झगअं णोमालिआघरं सज्जीकरेहित्ति उज्जाणपालिअं वसन्तसेणं कहिदु पेसिदा कुदो मञ्जरी चिरअदि ( किञ्चिद्गत्वा ) इदो एसा भट्टिदारिआभवण
ताणं केलिसुअसारिआमोराणं पडिसाअम्पन्सं वसाणुलेवणफल वितरणलीलालावसिक्खणणचणाहिआरणिजुत्ता विभक्खणा चिठ्ठा । जाव णं मञ्जरीं आणेदु णिओजेमि ( इति परिक्रामति ) कहं एसा मद्गहीदा विअ अडमीलिलोअणा पदे पदे खलन्तसिंजिअमञ्जीरमंजुल चरणविण्णासं ईसीसगलन्ताजाणिअकुअकोरअञ्चिअकञ्चणचेलञ्चलं चिठ्ठह । ता णं पच्चा गदुअ विणोदेमि । ( इति पश्चाद्गत्वा तद्वेणिकाकर्षणमभिनयति )
ततः प्रविशति संख्याऽऽकृष्यमाणवेणिका विचक्षणा अर्धनिमीलिताक्षी । रे मऊरापसद णखु एसा कालभुअङ्गी । किं उण मह वेणीआ । ता किसणं आअरससि
( इत्युत्स्वमायते । )
अत्र - भर्तृदारिकायाः प्रवेशनार्थं पर्यन्तप्रमदवनेत्यनेन राज्ञा पूर्वाङ्के (छा ) तस्य तवापि मनोरथपरिपूरणसमय अचिरादेव भविष्यति । इदानीं पुनः सन्ध्यां वन्दितुमभ्यन्तरं प्रविशावः ।
(= छा) अहो भर्तृदारिकायाञ्चन्द्रकलायाः प्रवेशनार्थ पर्यन्तप्रमदवनमध्यगतं नवमालिकागृहं सज्जीकुर्वति वसन्तसेनामुद्यानपालिकां कथयितुं प्रेषिता मारी कुतश्चियति । इत एषा भर्तृदारिकाभवन वर्धमानानां केलीशुकशारिकामयूरादीनां प्रतिसायंप्रत्यूषं वचानुलेपनफलादिवितरणलीला लापशिक्षणनर्तनाधिकारनियुक्ता विचक्षणा तिष्ठति । • यावदेनां तामानेतुं नियोजयामि । कथं मदगृहीतेवार्धमीलल्लोचना पदे पदे स्खलच्छिनानमञ्जरी चरणविन्यासं ईदीषद्गति कुचकोरकाश्चितकाञ्चनचेलाञ्चलं तिष्ठति । तदेनां पश्चाद्गत्वा विनोदयामि ।
(छा) रे मयूरापसद न खल्वेषा कालभुजङ्गी । किं पुनर्मम वेणिका । तस्मात्कस्मादेनामाकर्षसि ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com