________________
विलास. ६]
नाटकप्रकरणम् । दर्शितस्य तत्रैव सझं वंदिदुमित्यादि विदूषकवाक्येन व्यवहितस्य नायिकाकथारूपवस्तुनः सख्युक्तिव्याजेनान्वेषणात् गर्भसन्धिरयम् ।
"गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः। बादशाङ्गः पताका स्यान्न वा प्रासेस्तु सम्भवः ॥'
मजुवचना--जस्स जणस्स जस्सि अहिओ परिअओसो एव्व तं सव्वहा ण मुचेहि जदो णिरन्तरसञ्जादमोरपरिअआ अणुरुव्वं एब्व कहेहि । होदु णं अप्फालिअ बोहिस्संमि।
अनेन तत्त्वार्थस्य सूचनान्मार्गो नाम गर्भसन्धेरङ्गम् ।
तत्त्वार्थकथनं यत्स्यात्कविभिर्मार्ग ईरितः । (इति तां सम्यक् अङ्गैश्चलयति) विचक्षणा--(ससम्भ्रममुबुध्य ) कहं ममुवअणा । मञ्जु-अयि मजण्णप्पाए वि दिवहे कहं महत्तिया णिहाए ण मुञ्चसि
विचक्षणा-(सनिर्वेदम् ) सहि परतन्तत्तणं खु सुहलेसम्मि विरुज्झइ । अदो हिओ अहिणिव्वटि केलीसुआदिवावारं भट्ठिदारिआए णिवेदेवु आगदुअ समआलाहेण विसजिअणिई पडिवालअन्दीए मह सिमसिमाइदेसु अचिसु पच्चूसपिसुणो ओइण्णो एव्व पुवदिसामुहपण्डुभावो । तदो सुवो करणिज्नं करिअ णिओअजुअं वि भट्ठिदारिआए णिवेदिअ सेरं घरे सुवावं करिस्सं (इति किश्चिद्गच्छति)
मञ्जु-अइ दाणिवि गसमअलाहो कुदो गमिस्ससि। विच-अह मजुवअणे हिअएण मह अहिण्णा खु तुमं । ता कहेहि
(छा ) यस्य जनस्य यस्मिन्नधिकः परिचयः स एव तं सर्वथा न मुञ्चति । यतो निरन्तरसञ्जातमयूरपरिचयाऽनुरूपमेव कथयति । भवत्वेनामास्फाल्य बोधयिष्यामीति ।
(छा ) कयं मन्जुवचना। (छा) अयि मध्याह्नप्रायेऽपि दिवसे कथं महत्या निद्रया न मुच्यसे ।
(छा ) सखि परतत्रत्वं खलु सुखलेशेऽपि विरुद्धयति । अतो ह्यः अधिनिर्वर्तितं केलीशुकादिव्यापारं भर्तृदारि कायै निवेदयितुमागत्य समयालाभेन विसृष्टनिद्रं प्रतिहार एव प्रतिपालयन्त्या मम सिमसीमायितयोरक्ष्णोः प्रत्यूषपिशुनोऽवतीर्ण एव पूर्वदिङ्मुखपाण्डुभावः । ततः श्वः करणीयं कृत्वा नियोगयुगमपि भर्तृदारिकायै निवेद्य स्वैर गृहेस्वापं करिष्ये।
(छा) अयि इदानीमपि न समयलाभः कुतो गमिष्यसि ।
(छा) अयि मधुवचने हृदयेन ममाभिन्ना खलु त्वं तत् कथय या पुनः प्रत्यहमर्धरात्रपर्यन्तं लीलाशुकादिम्यापारेणैव मया सह विहरति । तस्या एव भर्तृदारिकाया दर्शनमपि कथमभ्यर्थनीयमासीत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com