________________
नजराजयशोभूषणम् ।
[ विलास.६ जा या पञ्जहं अध्यरत्तपेरन्तं लीलासुआदिवावारेण मए सह विहरेइ । तासि भहिदारिआए एन्व दसणं वि कहं पत्थणिजं आसी।
मञ्ज-(विहस्य) अयि मुद्धे किंश्चि वि अविआरियघरअभ्यन्तरकजरहस्सासि।
विच-(सकोपम् ) कथं मुद्धनि । विआरिदो एव्व सव्ववुतंतोअम्भन्तराद्रो वसन्दसेणं उवगदाए मञ्जरिए मुहादो, किं उण अन्तेउररहस्सं जाणिदं वि गोवणिज सुहं ति मुद्धन्तणं अहिणेमि ।
मञ्जु-तइ परिणादसअलउत्तन्ताए तु ह पुणरुत्तं एव्व मए कहणिलं ।
विचक्षणा तहवि भट्टिदारिआसुहवुत्तन्तो सदसो सुणिदो वि कोदुअं करेदि । कहेहि दाव।
मञ्जुवचना–कहेमि, ण खु एड अण्णो जणो, जस्स मुहेण विअडिअं भवे रहस्सं। . अनेन शङ्कासूचनात् संभ्रमो नामाङ्गं सूच्यते । शङ्कात्रासौ च संभ्रमः। इति । .
विचक्षणा–ण खु एद्ध लीलए एव्व रहस्सचोरअं पेक्खाहरं णाम सुनिअ अण्णो।
मञ्जु अदो एव्व णं सव्वहा हत्थे करेहित्ति तुह वि अम्भन्तरप्पवेसणं सा तवस्सिणी णाणुमण्णे।।।
विचक्षणा-तलिहि णं भटिणीए चन्दसालासिअरलम्बिए पञ्जरे करिस्सं । (इति तथा कृत्वा) इदो परं कहेहि ।
मजु-कि उपकमि। (छा) मयि मुग्धे किञ्चिदप्यविचारितगृहाभ्यन्तरकार्यरहस्यासि ।
(छा ) कथं मुग्धाऽस्मि विचारित एव सर्ववृत्तान्तोभ्यन्तराद्वसन्तसेनामुपगताया मचर्या मुखात् किं पुनरन्तःपुररहस्यं ज्ञातमपि गोप्यमानं शुभमिति मुग्धत्वमभिनयामि। . (छा) तदा परिज्ञातसकलवृत्तान्तायाः तव पुनरुतमेव मया कथनीयम् । (छा) तथाऽपि भर्तृदारिकाशुभवृत्तान्तः शतशः श्रुतोऽपि कौतुकं करोति कथय तावत् । (छा) कथयामि नखल्वत्रान्यो जनो यस्य मुखेन विघटितं भवेद्रहस्यम् । (छा) न खल्वत्र लीलयैव रहस्यचोरं प्रेक्ष्याधरं नाम शुकं वर्जयित्वाऽन्यः। (छा) अत एवैनं सर्वदा हस्ते करोषीति तवाभ्यन्तरप्रवेशनं सा तपस्विनी नानुमन्यते । (छा ) तयेनं भहिन्याश्चन्द्रशालाशिखरावलम्बिते पक्षरे करिष्यामि । इतःपरं कथय । (छा) किमुपान्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com