________________
विलास. ६] नाटकप्रकरणम् ।
र विचक्षणा-जदा खु मुहुरदंसणस्स कलुलेउलकलसजलहिपुण्णचन्दस्स गञ्जमहीवइणो दसगजणिदउकण्ठाए सुवण्णंबिअं सेविअ घरअं गदाए तिस्सा कणं आए अन्तेउरं देवीपमुअसअलसंमदो एव्व पेक्वणअवुद्धवहुवेसेण तस्स जणस्स अन्तरङ्गो तुए पवेसिओ, अदो आरहिअ । अनेन देवीप्रमुखेषु वञ्चनासूचनादधिबलं नामाङ्गम् ।
बुधैरधिबलं प्रोक्तं कपटेनाभिवञ्चनम् ।। मञ्ज-तदो कश्चिकालं कोरइदकदम्बविडम्बअकवोलबिम्बं सुणन्तीए तिस्सा समक्खएव्व कजसिद्धिं णिद्धारिअ पुणो विसजिओ।
विच-पअडिदं मञ्जुवअणत्तणं होदु कहं कजसिद्धि । मञ्ज-सुमेरसि तं कुरवअरुक्खं ।
विचक्षणा-आम जस्स खु दोहलकरणनिओअमिसेण तस्स गञ्जमहीव. इणो मणरहपूरणं भहिदारिअं उद्दिसिअ पत्थिदं आसी।
मञ्जु-दाणिवि तं एव्व दोहलं मिसीकरिअ दुवेणं चंदकलागंजमहीव इणं अण्णोण्णाहिलसिओ दसणमहूसवो कारजिसदित्ति। अनेन दोहदं व्याज एवेति कथनादभूताहरणं नामाङ्गम् ।
अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् ।
विच-कुरवअसमीवडिआणं वि ताणं तिलअरुक्खाणं मुमणविआसोपाओ किं ण रइदो।
मञ्ज-सो उण पेक्खणमेत्तसुलहों अत्थादो एव्व भविस्सदि ।
(छा ) यदा खलु मधुरदर्शनस्य कलुलेकुलकलशजलधिपूर्णचन्द्रस्य नञ्जमहीपतेर्दर्शनजनितोत्कण्ठायाः स्वर्णाम्बिकां सेवित्वा गृहं गतायास्तस्याः कन्यकाया अन्तःपुरं देवीप्रमुखसकलसंमत एव प्रेक्षणकवृद्धवधूवेषेण तस्य जनस्यान्तरनस्त्वया प्रवेशितः, तत आरभ्य।
(छा ) ततः कञ्चित्कालं कोरकितकदम्बविडम्बककपोलबिम्ब शृण्वत्यास्तस्याः समक्षमेव कार्यसिद्धिनिर्धाय पुनर्विसष्टः ।
(छा ) प्रकटितं मन्जुवचनत्वं, भवतु, कथं कार्यसिद्धिः । (छा) स्मरसि तं कुरवक वृक्षम् । (छा) यस्य खलु दोहदकारणनियोंगमिषेण तस्य नञ्जमहीपतेर्मनोरथपूरणं भर्तृदारिकामुद्दिश्य प्रार्थितमासीत् । (छा) इदानीमपि तमेव दोहलं मिषीकृत्य द्वयोरेव चन्द्रकलानक्षमहीपत्योर्दर्शनमहोत्सवः कारयिष्यते इति । (छा ) कुरवकसमीपस्थितानामपि तेषां तिलकवृक्षाणां सुमनोविकासोपायः किं न रचितः। (छा) स पुनः प्रेक्षणमात्रसुलभ अर्थादेव भविष्यति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com