________________
१२०
नजराजयशोभूषणम् ।
[विलास.६ __ अत्र मजुवचनामञ्जरीवाक्ययोरर्थशत्त्या तुल्यसंविधानमहिन्ना केषा. निद्राजसमीपवर्तिनां राज्ञां नयनविकासमात्रं नायकस्य तु फलमिति काचन भवित्री स्वयंवरकथा पताकास्थानकरीत्या सूच्यते । साऽपि फलपर्यन्तव्यासेः पताका।
पताकास्थानकं तुल्यसंविधानविशेषणम् ।
'प्रतिपायकथाङ्गं स्यात्पताका व्यापिनी कथा ॥' विच-होदु अपि ताणं दसणमत्तं आदु अण्णं । मञ्जु-पस्सणस्स वि उवाओ रहदो। विच-(सौत्सुक्यं) अवि सा जाणादि ।
मञ्जु-णहि णहि, मञ्जरीचूडाकण्णआणं मम अ हिअअगदो अत्यो एव्व एसो।
विच-कहं वि। मुजु-(कर्णे) एवं बिअ । (इति कथयति)
विच-सुचिन्दिदं तह एत्तिअं वेलं सो गंजमहाराओ सवयस्सो मिअआविहारमिसेण तहिं आअदो भवे।
मञ्ज-अहई। -: विचतलिहि भटिदारिअं कहं ण तुवरेसि ।
मजु-एसम्मि, होदि वि मञ्जरि झत्ति आणेदु । (छा) अपि तयोर्दर्शनमात्रं उतान्यत् । (छा) स्पर्शनस्याप्युपायो रचितः । (छा ) अपि सा जानाति। (छा ) मञ्चरीचूडाकर्णयोर्ममच हृदयगतोऽर्थ एवैप्यः । (छा) कथमिव । (छा) एवमिव । (छा) सुचिन्तितम् । .(छा.) तहि एतावती वेलां नञ्जमहीपतिः सवयस्यो मृगयाविहारमिषेण तत्रागतो भवेत् । (छा) अकिम् । (छा) तर्हि भर्तृदारिकां कयं न त्वरयसि । (छा ) एषाऽस्मि । भवत्यपि मारी झटित्यानयतु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com