________________
नजराजयशोभूषणम् ।
[विलास.६ नान्दीश्लोके तथा यत्नः कर्तव्यः कविभिः सदा। 'यत्राष्टभिर्दादशभिरष्टादशभिरेव वा ॥
द्वाविंशत्या पदैर्वाऽपि सा नान्दी परिकीत्यते ।' महावीरचरिते अष्टपदा नान्दी । उत्तररामचरित दादशपदा नान्दी। बालरामायणे बाविंशतिपदा नान्दी । एवमष्टादशपदापि द्रष्टव्या।
केचित्तु नाम(भि)मन्यन्ते पदानां नियमं बुधाः । यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके ॥
तेषामवश्यकर्तव्या नान्दी नन्दीश्वरप्रिया। पूर्वरङ्गस्वरूपञ्च
'यन्नाव्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥' नान्द्यन्ते कर्तव्यमाह
रङ्गं प्रसाद्य मधुरैर्वाक्यैः काव्यार्थसूचकैः । निरुक्तपदनान्दीभिः सूत्रधारे विनिर्गते ॥ प्रविश्य तहदपरः ततः पञ्चपदी व्रजेत् । ऋतुं कश्चिदुपादाय भारती वृत्तिमाश्रयेत् ॥ नाटकस्यैव मुख्यैषा प्रक्रियेति बुधा जगुः। प्रसन्नपदगम्भीरसंस्कृतेनैव योजिता ।
भारती वृत्तिरिति तां विदुर्नाव्यविशारदाः ॥ अथ नाटके वानि--
'दूराध्वानं तथा युद्धं राज्यदेशाद्युपद्रवम् । संरोधं भोजनं लानं सुरतं चानुलेपनम् ॥
अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।' तदुपयुक्तानां षण्णां भाषाणामपि विनियोगः
पाठयन्तु संस्कृतं नृणामनीचानां महात्मनाम् ।
स्त्रीविदूषकशूद्राणां नियतं प्राकृतं वचः॥ एवं भाषापञ्चकस्यापि विनियोगो द्रष्टव्यः अथदशरूपकविवरणम्
'साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहतैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com