________________
४८
'सुप्तिर्निद्रासमुद्रेकः' ।
यथा
यथा
नालं प्रियालापकथाsपि लक्ष्म्याः ॥ निबोधश्चेतनावाप्तिजृम्भाक्षिपरिमार्जकृत् ।"
यथा
अवति जगदशेषं नञ्जभूपाल मौलौ
वितरति विविधार्थानन्वहं पण्डितानाम् । समरकरिघटानां दानधारासमीरैरनुकलमपि लक्ष्म्यः सम्भ्रमैरुन्मिषन्ति ॥ 'अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ।'
-
नञ्जराजयशोभूषणम् ।
त्रिलोकरक्षाजुषि नञ्जभूपे मध्येपयोधिं स्वपतो मुरारेः । तमेनमुद्बोधयितुं प्रियाया
यथा
शैलाभ्यन्तरकन्दरेष्वभिमतामुलल्य वृत्तिं निजा
मुद्रीवोन्नमिताननं प्रतिदिशं सोत्कम्पमुत्पश्यतः । जानानाः प्रतिपार्थिवान्स्थपुटितभ्रूभङ्गभीमेक्षणा नञ्जक्ष्मापभटाः सहुङ्कतिरवं क्रुध्यन्ति युद्धोन्मुखाः ॥ 'हर्षाद्याकार संगुप्तिवहित्थेति कथ्यते ।'
यथा
लिखन्ती तं चित्ते हृदयदयितं नञ्जनृपतिं स्थिता लीलागारे रहसि रमणीयप्रणयिनी । अकस्मादायाते प्रियपरिजने सा नतमुखी
कराभ्यामाबध्य स्थगयति पटाग्रेण कुचयोः ॥ 'दृष्टेऽपराधे दौर्मुख्यशाठयैश्चण्डत्वमुग्रता ।'
अस्या निश्वसितोर्मिलेन मरुता प्रम्लानमेतद्वनं गात्रैर्जर्झरितैः प्रवालरचितं तल्पं च सन्तप्यते ।
१. वीरे OL.
[ विलास. ४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com