________________
Sasar
विषयानुक्रमणिका पूर्णोपमालुप्तोपमाभेदेनोपमालङ्कारस्य द्वैविध्यम् पूर्णोपमायाः श्रौती-आर्थीति द्वैविध्यनिरूपणम् श्रौत्या आर्थ्याश्च प्रत्येकं वाक्य- समास-तद्धितगतत्वभेदेन त्रैविध्यम् यथाक्रमं तासां षण्णामुदाहरणम् धर्ममात्रलुप्तायाः श्रौत्या वाक्यगतत्व--समासगतत्वाभ्यां द्वैविध्येन, आर्थ्यास्तस्या वाक्यगतत्वसमास
___ गतत्वतद्धितगतत्वैस्त्रैविध्येन, पञ्चविधत्वनिरूपणम् धर्मवाचकोभयलुप्तायाः सप्तविधतद्धितगतत्वेन समासगतत्वेन चाष्टविधायाः सोदाहरणं निरूपणम्
१६२-१६३ उपमानमात्रलुप्ताया वाक्यगतत्वसमासगतत्वाभ्यां द्वैविध्यं तदुदाहरणं च १६३- १६४ धर्मोपमानोभयलुप्ताया वाक्यगतत्वसमासगतत्वाभ्यां द्वैविध्यं तदुदाहरणं च केवलवाचकलुप्ताया निरूपणम् धर्मोपमानवाचकलुप्ताया निरूपणम् उपमाविभाजकभेदमात्रोपसंहारः मालिकोपमायाः स्वरूपमुदाहरणं च वस्तुप्रतिवस्तुभावेन विंबप्रतिबिंबभावेन चोपमाया भेदनिरूपणम् ... समस्तवस्तुविषयत्वैकदेशवर्तित्वभेदेन पुनरुपमाया द्वैविध्योपपादनम् अनन्वयालङ्कनरनिरूपणम् उपमेयोपमालङ्कारस्य लक्षणपरिष्करणम्
१६६-१६७ स्वकृते लक्षणपरिष्करणे मघुकाद्यभिप्रायविरोधाशङ्का तत्परिहारश्च प्रकारान्तरेण तल्लक्षणपरिष्करणम् उपमेयोपमाया उदाहरणम् स्मृतिमदलङ्कारनिरूपणम्
१६८-१६९ रूपकालङ्कारलक्षणविचारः
१६९- १७० सावयवत्वादिभेदेन रूपकालङ्कारस्य विभजनम् समस्तवस्तुविषयकसावयवरूपकनिरूपणम् एकदेशवर्तिसावयव रूपकनिरूपणम् केवलनिरवयवरूपकालङ्कारनिरूपणम् निरवयवमालारूपकालङ्कारनिरूपणम् श्लिष्टनिबन्धनकेवलपरम्परितरूपकालङ्कारनिरूपणम् श्लिष्टनिबन्धनमालापरम्परितरूपकालङ्कारनिरूपणम्
...
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com