________________
नाटकप्रकरणम्।
विलास. ६]
१०९ परं शुद्धान्तेभ्यः प्रकृतिनिपुणेभ्यः प्रगुणितो
मुहुर्निन्होतव्यो मनसिजविकारः कथमपि ॥ अनेन सभाप्रवेशान्तःपुरवासयोरनिष्टत्वेनारतिसूचनाद्विधुतं नामाङ्गम् ___अनिष्टवस्तुनिक्षेपादरतिविधुतं मतम् । इति ।
विदू-रञ्जिदारञ्जिदप्पकिदिमण्डलस्स रणोरीहि खु एसा कज्जासणारोहणाभावे विविहोवसग्गसमुग्गमसंभावणा णाम, तुए उण लीलयेव्व वसीकिदतेल्लोकविअअलच्छीअदाए किदकाव्वेण कहं कहं (तह?) ठादुं ण सक्खम्, जस्स खु होदो सइवाअत्तीकिदसिद्धिणो रहुवइणो विअ सुमन्तो मन्ती णिउणो चिट्ठ। पेक्ख पहुत्तणं सइवस्स ( सहर्ष संस्कृतमाश्रित्य )
कचिद्विववृन्दैविविधनयसिद्धान्तनिपुणैः ___ कचिडूमीपालैरमितबलसम्भावितभुजैः। वणिम्भिीपेभ्यः समुपहृतवित्तैश्च कुहचित्
कचित्कीर्ण सैन्यैर्जयति सततं मन्त्रिभवनम् । अन्तेउरं तुण तुज्झ छायं एव्व अणुवहिस्सदि। जदो परमेसरकिवासेरदसावलंबो अमोहसमुग्गमो खु कलिलेकुलजणिदाणं मणरहो ॥
अत्र कचिद्विवदित्यादिना वर्णचतुष्टयसंहरणाद्वर्णसंहारो नामाङ्गम् चातुर्वण्र्योपगमनं वर्णसंहार इत्यपि । इति । परमेश्वरकृपेत्यादिना अरतेः शमनात् शमो नामाङ्गं सूच्यते ।
अरतेः शमनं यत्तच्छममाहुर्मनीषिणः । इति । राजा-तर्हि वयस्य
प्रथमं दिग्जयलक्ष्मीसङ्ग्रहणे तेन मन्त्रिणेव मम ।
सम्प्रति करणीयेऽस्मिन्भवता भवितव्यमपि सहायेन ॥ विदू-एसो सजोझि आणादाणेण मं बहुमण्णेहि ।
(छा) रक्तारकप्रकृतिमण्डलस्य राज्ञो रीतिः खल्वेषा कार्यासनारोहणाभावे विविधोपसर्गसमुद्गमसम्भावना नाम, त्वया पुनीलयैव वशीकृतत्रैलोक्यविजयलक्ष्मीकतया कृतकर्तव्येन कथं तथा स्थातुं न शक्यम् । यस्य खत्रु भवतः सचिवायत्तीकृतसिद्धेः रघुपतेरिव सुमत्रो मत्री निपुणस्तिष्ठति ।
(छा ) पश्य प्रभुत्वं सचिवस्य ।
(छा) अन्तःपुरं पुनस्तव छायामेवानुवर्तिष्यति, यतः परमेश्वरकृपास्वैरदशावलम्बोऽमोघसमुद्रमः खलु कलुले कुलजनितानां मनोरथः।
(छा) एष सज्जोऽस्मि । आज्ञादानेन मां बहुमन्यस्व ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com