________________
विलास. ६ ]
नाटकप्रकरणम् ।
सूत्र० - हर्षपरवशस्तर्हि विस्तृतेनैव चक्षुषा शृणोमि ।
एतदसत्प्रलापो नामाङ्गम् ।
पारि०
'असम्बन्धकथाप्रायो ऽसत्प्रलापो यथोत्तरः ।
'०-भाव
कान्तेव कोमलगुणा सरसालङ्काररञ्जिताऽप्येषा | गीतिः कर्णरसायनमथ कथमेनां तु चक्षुषा पिबसि ॥ सूत्र० - अरे रसानुभावस्य दवीयानसि ।
सुखविस्तारितदृशो निश्चलभ्रूलता जनाः । यामाकण्यैव नन्दन्ति गीतिं तां रसिका विदुः ॥ एतद्दोषस्य गुणत्वारोपणं मृदवं नामाङ्गम् ।
'दोषा गुणा गुणा दोषा यत्र स्यान्मृदवं मतम् ।' भवतु गीतार्थमवधास्यामि । नेपथ्ये गीयते ।
मअणस्स भुवणजहणो विहुणो विअअं दिअन्देसु । गाइस्सन्दो दाणि अलिनो अहिअंति कुरवअवणन्तम् ।
0
सूत्र ० - अये ज्ञातं वसन्त समयमधिकृत्य प्रवर्तमाना कयोश्चिद्वैदेशिकयोर्वन्दिनोः प्रावेशिकी ध्रुवेयम् ।
९१
नेपथ्ये—साधु भणितम् ।
एतत्सूत्रधारोक्तार्थानुसरणात्कथोद्धातो नामाङ्गम् ।
0
सूत्र ० - नेपथ्याभिमुरवमवलोक्य, आः समागतावेव वन्दिनौ । तथाहिकर्णाग्रप्रविलम्बिचञ्चलबृहन्मुक्ताफलश्रीभर
व्यालि सैककपोलगर्भविलसत्ताम्बूलखण्डोत्करैः ।
स्वर्णोष्णीषविराजितोरुशिरसौ कौसुम्भसंव्यानिनावेतावायतखगराजितभुजावग्रे समागच्छतः ॥ अयं प्रयोगातिशयः ।
तदनयोरवनिपतिसभां प्रविशतोरभिनवभोगावलीनिशमनेन श्रवणानन्दमनुभवावः (इति निष्क्रान्तौ)
प्रस्तावना
(छा ) मदनस्य भुवनजयिनो विभोर्विजयं दिगन्तेषु । गास्यन्त इदानीं अलिनोऽभियान्ति कुरवकवनान्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com