________________
द्रव्य फलोत्प्रेक्षा
द्रव्याभावहेतूत्प्रेक्षा द्रव्याभावस्वरूपोत्प्रेक्षा
द्रव्याभावहेतूत्प्रेक्षा
द्रव्याभावफलोत्प्रेक्षा
अतिशयोक्त्यलङ्कारलक्षणम् अतिशयोक्त्यलङ्कारस्य षड्डित्वेन विभजनम् अभेदे भेदकथनलक्षणातिशयोक्तिः भेदेऽप्यभेदकथनलक्षणातिशयोक्तिः अयोगे योगकथनलक्षणातिशयोक्तिः योगेप्ययोगकथनलक्षणातिशयोक्तिः कार्यकारणयोरेककालापत्तिलक्षणातिशयोक्तिः
कार्यकारणपौर्वापर्यव्यत्ययलक्षणातिशयोक्तिः सहोत्तत्यलङ्कारनिरूपणम्
विनोक्त्यलङ्कारनिरूपणम् समासोत्तत्यलङ्कारलक्षणनिरूपणम्
वक्रोक्त्यलङ्कारः
स्वभावोक्त्यलङ्कारः
व्याजोत्तत्यलङ्कारः
विषयानुक्रमणिका
व्याजोत्यलङ्कारस्यापह्नवालङ्काराद्भेदसमर्थनम्
मीलनालङ्कारनिरूपणम्
तद्गुणालङ्कारनिरूपणम् अतद्गुणालङ्कारनिरूपणम्
विरोधाभासालङ्कारसामान्यलक्षणम् विरोधाभासालङ्कारस्य दशविधत्वम् दशविधानां तेषां प्रत्येकमुदाहरणम्
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
: : :
...
...
...
समासोत्त्यलङ्कारस्य परिणामालङ्कारेऽन्तर्भावाशङ्कानिरसनम् श्लिष्टविशेषणसाम्यविशेषणसाधारण्य - औपम्यगर्भत्वभेदैः समासोक्तेस्त्रैविध्यनिरूपणम् समासोक्तौ बीजभूतस्य समारोपस्य चातुर्विध्यकथनम् चतुर्णां समारोपाणां यथाक्रममुदाहरणानि
...
⠀⠀⠀
...
...
...
...
...
...
...
ww
: : : : : :
...
...
B-0
...
...
१८१-१८२
१८२
:: ::
४५
...
१८०
***
,"
"
...
""
१८१
""
""
१८३
१८३-१८४
१८४
१८५
99
""
""
""
१८६
१८६-१८७
१८७
१८८
"1
""
""
१८९
१९०
:7
१९०
१९० - १९१ १९१-१९२
www.umaragyanbhandar.com