________________
५७
विलास. ४]
रसनिरूपणम् । विप्रलम्भः पुनरभिलाषाविरहप्रवासहेतुकत्वेन चतुर्विधः । अभिलाषो नाम सम्भोगतः प्रागनुरागः । यथा--
आकुश्चितेक्षणमपोढकुचाग्रचेलं
मन्तर्निरुडपुनरुन्मुखमोहभावम् । नञ्जक्षितीन्द्रसविधे सुदती वसन्ती
वीक्षाभिरेव विशदीकुरुतेऽभिलाषम् ॥ नायकस्यान्यासक्तभावाचित्तविक्रिया ईर्ष्या । तया विप्रलम्भो यथा
आयातेऽपि यदा कदा नु दयिते नैवान्यदाशते
क्रीडास्वप्यनुवर्तते च हृदयं गाढं विजित्य त्रपाम् । मामप्येवमुपेक्षते पुनरयं को वा विधेः प्रक्रमः
का वा नाविभुं स्व [य] सुखयते जानाम्यहं तामपि ॥ विरहो नाम लब्धसंयोगयोः केनचित्कारणेन पुनःसमागमकालातिक्षेपः । यथा
लीलाविलोकनपचेलिमचेष्टितानि
निःसीमहर्षविवशीकृतजल्पितानि । क्रीडासु नानृपतिः पुनरत्रपानि
तत्तादृशानि विहृतानि कदा करोतु ॥ यूनोर्देशान्तरवर्तित्वं प्रवासः, तेन विप्रलम्भो यथाआहारे न मतिर्न वा मृदुतरे तल्पेऽपि कालोचितेऽ
प्यालापे न कुतूहलं न च सखीसम्भाषणेऽप्यादरः। आसक्तिन पुरोगतेष्वपि दृशोस्तस्याः परं वर्तते
कान्ते दिग्विजयश्रिया चिरयति श्रीनञ्जभूवल्लभे ॥ इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराज'यशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं
नाम चतुर्थो विलासः ॥
१ येच्छ OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com