________________
१०६
नञ्जराजयशोभूषणम् ।
[ विलास.
अनु०—अस्सुदपुव्वकहापसङ्गेण अगणिआदिवाहिअसरणिदीहन्तणेहिं अम्हेहिं मरअदसरपुव्वन्तरेण विलसन्तो कीलापव्वओ । अदूरीकिदो ।
राजा - इतः परमतिमृदुलचरणलीलाविन्यासार्होऽयमुद्देशः तदश्वादवतराम (इति तथाकुर्वन्) अये जाहिक क्षणमात्रं बहिराम्रवणे परिश्रान्तमर्वन्तं विश्रमय्य नातिदूरवर्तिनं नासीरमन्दुराङ्गणमधिनयस्व ।
अनुचरः - जहि सामिपादा आणवेन्ति, ( इति साश्वो निष्क्रान्तः ) राजा - (किञ्चित्परिक्रम्य अग्रतोऽवलोक्य) अये इमं किल क्रीडापर्वतम् । सिंदूरचूर्ण कुसुमप्रकरावकीर्णा
सोपानपङ्किम (र)भितः परिकल्पितेयम् । यस्यां हरिन्मणिविनिर्मितहंसपक्षछायां लिखन्ति हरिणा हरितभ्रमेण ॥ यावदेनामारोहामि, इति तथा कुर्वन्, क्रीडापर्वत उपविश्य प्रतीचीं विलोकयन्—
अये चरम गिरिशिखरस्य पञ्चषयुगान्तरमवलम्बते तदिदमम्बरमणिबिम्बम् । ततः किल
त्रिचतुरदलवर्जं मीलदम्भोजषण्डं
तरुषु तरणिभासस्तप्तचामीकराभाः । उपरि च निजनीडान्युद्धमन्तः शकुन्ताः स्फुटमचिरभवित्रीं सूचयत्यद्य सन्ध्याम् ॥
तत्किमिदानीमप्युपहृतप्रियवचनः प्रियवयस्यो न समायातः । प्रविश्य विदूषकः - सव्वस्सवि जणस्स अवज्जणिज्जो पकिदिगुणो, जेण मए छुहापिसासिआ परिक्खोहिअजठरेण तदा पच्चग्गकण्णआतारिसतिक्खकडक्खवाउरावलयेहिं भमन्तं वअस्सं वि महाराअं जणो विअ जणमुवक्खिय णिअकज्ज एव्व पवहिदमासी ॥
अत्र महाराज मुखवचनेन प्रथमं लक्ष्यभूताया नायिका कथायाः पञ्चग्गकण्णेत्यादिवाक्येन पुनर्व्य क्तीकरणात्प्रतिमुखसन्धिरयम् ॥
( छा) अश्रुतपूर्वकथाप्रसङ्गेनागणिता तिवाहितसर णिदैर्ध्याभ्यामावाभ्यां मरकतसर: पूर्वोत्तरेण विलसत्कीडापर्वतः अदूरीकृतः ।
(छा ) यथा स्वामिपादा आज्ञापयन्ति ।
(छा) सर्वस्यापि जनस्यावर्जनीयः प्रकृतिगुणः येन मया क्षुत्पिशाचिकापरिक्षोभितजठरेण तदा प्रत्यग्रकन्यकातादशतीक्ष्णकटाक्षवागुरावल्यैर्भ्रमन्तं वयस्यमपि महाराजं जनइव जनमुपेक्ष्य निजकार्य एव प्रवर्तितमासीत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com