________________
विलास.६] नाटकप्रकरणम्।
१०७ 'लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।' (किञ्चिद्गत्वा उदरं परिमृज्य)दिहिया णिव्वहिणिअकजम् । अदोपर पियवयस्सं अण्णेसंमि।
(परिक्रामन्सानुस्मरणम् ) सब्वजणस्स वि महाराजसेवणं णाम कोवि महद्धो अलङ्करोत्ति सच्चो एव्व लोअवादो ॥ सानन्द संस्कृतमाश्रित्य
धनिकजनगृहेऽन्तनर्तितस्वैरवृत्तिः
शिशुरपि च समस्तैस्स्तूयते नम्यते च इति सति धरणीशस्यान्तरङ्गो य आस्ते
प्रभवति भुवि को वा प्राभवं तस्य वक्तुम् ॥ अत एव किल यावदग्रहारकोणमविशं तावदेव
वेद्यु(भीत्यो ? )त्थाय प्राञ्जलि प्राणमन्मां __ केचित्केचित् स्वस्वगेहान्यनैषुः। केऽपि स्वार्थान्कर्णयोरालपन्मे
ताम्बूलायैश्चोपचारानतन्वन् ॥ तदाणिं एव्व [महारअ] सविहछिदं में सोदूण अंह्ममहाराअजनकवीरविहरइअवीरराअसमुद्दणामाग्गहारविआ
काव्वं मह वुत्तअस्स इमिणो मौजीगुणाबन्धणं
कण्णा सा परिणिंजए मह मये को तडाओ णवो। सङ्कप्पो गुरुहिं हि जो विरइओ काढुं वि जणं ति में
सम्भा केवि विवेहिऊण विविहं कजं कहन्ता णिजम् ॥ तत्ताणं अहिलसिआई सहिणो रण्णो समअं दंसिअ णिवेदहस्सं । समअप्पयुत्ता खु विणत्ति ईसिपि कप्पलआसदायदि । अहवा ।
कहं वा समअलाहो । अहिणवकण्णिआसमुस्तुअत्तणपरिचत्तरजबाहेरतन्तस्स विहुणो॥
(छा) दिष्टया कथञ्चित् निवर्तितं निजकार्यम् इतःपरं वयस्यमन्विष्यामि । (छा) सर्वजनस्यापि महाराजसेवनं नाम कोऽपि महार्थोऽलंकार इति सत्यमेव लोकवादः ।
(छा) तदानीमेव महाराजसविधस्थितं मां श्रुत्वा अस्मन्महाराजजनकवीरविभुरचितवीरराजसमुद्रनामा प्रहारस्थिताः कर्तव्यं मम पुत्रकस्यास्य मौझीगुणाबन्धनम् कन्या सा परिणीयते मम मया कार्यस्तटाको नवः सङ्कल्पो गुरुभियों विरचितः कर्तुं च यज्ञमिति मां सभ्याः केऽपि विवेष्टय विविध कार्य कथयन्तो निजम् ॥ तत्तेषामभिलषितानि सख्युः राज्ञः समयं दृष्ट्वा निवेदयिष्ये । समयप्रयुक्ता खलु विज्ञप्तिरीषदपि कल्पलताशतायते । मथवा । कथं वा समयलाभः । मभिनवकन्यकासमुत्सुकत्वपरित्यक्तराज्यबाह्यतन्त्रस्यास्य विभोः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com