________________
नजराजयशोभूषणम् ।
[विलास. ६ तामङ्गे नवचन्द्रिका नयनयोः प्रायः सुधासारिणी
धातुनूतनसृष्टिमश्रुतचरीमालोकयिष्ये कदा । अहो दशाविपर्ययो ममेदानीम् । __ लीलोद्यानं बन्धनागारमिन्दुः साक्षाद्विन्दुः कालकूटानलस्य ।
वज्राघाता मारुता धूतचूताः किंबहुना
- सर्व क्रूरं मत्प्रियां तां विनैव ॥ तत्केनेदानी समयं यापयामि
मृगयां चरामि नहि वीरसेनतो
दिनयुग्ममेव ननु याचिता हि सा । अधुनाऽपि सैव यदि मत्कृता स्वयं नगरं समग्रमपि शङ्कितं भवेत् ॥
[प्रविश्य कञ्चुकी] देवपाददर्शनाय पुरुषेण सह बहिरलिन्दमध्यास्ते कुशलमतिरमात्यः ।
[राजा नयनाञ्चलैरनुमनुते । कञ्चुकी निष्कान्तः प्रविश्य पुरुषेण कुशलमतिः ] अहो यथाविधिनियुक्तचतुरुपायमहिताया वदान्यता नीतिकल्पलतायाः।
यत्प्रेषितं केरलभूमिपालं
जेतुं मया किञ्चन दण्डचक्रम् । श्रुत्वा.तदन्ये पुनरन्तसीमा
पार्श्वस्थिताः सन्धिमिहार्थयन्ते ॥ अत एव हि
नागाः शतं केनचिदुत्तमाश्वाः
सहस्रमन्येन तथा शताङ्गाः । भीतेन केनाप्ययुतंविभोनः
__ सम्प्रेषिताः स्वस्वहितेच्छयैव ॥ भवतु वेद्यं विभवे निवेदयामि । [राजानमुपसृत्य] विजयतां देवः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com