________________
४२
नञ्जराजयशोभूषणम् ।
कुचावप्येतस्याः करिकलभकुम्भौ लघयतस्तदेतत्पुण्यानां किमपि हि फलं नञ्जनृपतेः ॥
अनुभावो यथा
सलज्जं सौत्सुक्यं प्रणयमधुरं प्रेमललितं सवैलक्ष्योदारं स्मितविकसिताकेकरमपि । सहर्षं पश्यन्ती स्मरमिव नवं नञ्जन्नृपतिं रतेर्लीलालक्ष्मीं भजति सुमुखी कामपि नवाम् ॥ अथ सात्विकभावानां स्वरूपमुदाहरणं च
"
'स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसम्भवम् '
यथा
जेतुर्न महीजानेः श्रुत्वा भेरीरवं रणे । भवन्ति प्रतिभूपालाः पर्वता इव निश्चलाः ॥ प्रलयः सुखदुःखादेर्गाढमिन्द्रियमूर्च्छनम् ।'
C
यथा
निर्मर्याद्विलासबै भवर सस्यन्दैर्नवैर्विभ्रमैः
राकारेण च कोमलेन जगतामानन्दसन्दायिनम् । दृष्ट्वा नञ्जनरेन्द्रमिन्दुशिशिरं साहित्यसारस्पृशां स्वैरं मूर्छति विस्मयेन सुदृशां सर्वेन्द्रियाणां ततिः ॥ 'वपुर्जलोद्गमः स्वेदो रतिघर्मश्रमादिजः । '
यथा
नृत्यद्वारविलासिनीपदयुगप्राञ्चन्मणीनूपुरव्यामिश्रध्वनिभिर्मनोभवघनष्टङ्गारशङ्कावहैः । आस्थानीं समुपेयुषां रसविदां श्रीनञ्जराजप्रभोः स्वेदाम्भःकणिकाः परं विदधिरे गात्राणि सर्वाण्यपि ॥ 'विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ।'
यथा
आकर्ण्य नञ्जभूभर्तुर्हरिदन्तजयोत्सवम् ।
+ मत्र क्रमप्राप्तो रोमाञ्चो नोदाहृतः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ विलास. ४
www.umaragyanbhandar.com