________________
भूमिका. रताऽपि क्वचिन्मतभेदश्च । क्वचित् ततोऽप्यधिकम् । क्वचित् क्वचित्प्रतापरुद्रीयव्याख्यानतो रत्नापणात् समुद्धत्य विषयो निरूप्यते । इदं सर्व निबन्धमामूलाग्रमन्तःप्रविश्य पश्यतां सुमनसां हकपथेपतेदेव।अथापि निदर्शनार्थमिहकिञ्चिदुदाहियते-विद्यानाथेन शुद्धा ध्वनयः एकपञ्चाशदुदाहताः। तत्र यन्निमित्तमादृतं तेन तदनेन प्रतिक्षिप्तम् ( ३१ पत्रे )। प्राहपण्णवतिं मेदं वाच्योत्प्रेक्षास्वयं कविः । यथा
(१) उपात्तगुण निमित्तकनातिभावस्वरूपोत्प्रेक्षा (२) अनुपात्तगुणनिमित्तक जातिभावस्वरूपोत्प्रेक्षा (३) उपात्तक्रियानिमित्तक जातिभावस्वरूपोत्प्रेक्षा ( ४ ) अनुपात्तक्रिया निमित्तफ जातिभावस्वरूपोत्प्रेक्षा (५) उपात्तगुणनिमित्तक जात्यभावस्वरूपोत्प्रेक्षा (६) उपात्तक्रिया निमित्तकनात्यभावस्वरूषोत्प्रेक्षा (७) उपात्तक्रिया निमित्तकजात्यभावस्वरूपोत्प्रेक्षा (८) अनुपात्तक्रिया निमित्तकजात्यभावस्वरूपोत्प्रेक्षा (९) उपात्तगुण निमित्तक जातिहेतूत्प्रेक्षा (१०) अनुपात्तगुण निमित्तकजातिहेतूत्प्रेक्षा (११) उपात्तक्रिया निमित्तकजातिहेतृत्प्रेक्षा ( १२) अनुपात्तक्रिया निमित्तकजातिहेतुत्प्रेक्षा ( १३ ) उपात्तगुण निमित्तकजात्यभावहेतृत्प्रेक्षा (१४ ) अनुपात्तगुण निमित्तक जात्यभावहेतूत्प्रेक्षा (१५) उपात्तक्रिया निमित्तकजात्यभावहेतूत्प्रेक्षा ( १६ ) अनुपात्तक्रिया निमित्तकजात्यभावहेतृत्प्रेक्षा (१७) उपात्तगुण निमित्तकजातिफलोत्प्रेक्षा ( १८ ) अनुपात्तगुण निमित्तक जातिफलोत्प्रेक्षा ( १९ ) उपात्त क्रियानिमित्तक जातिफलोत्प्रेक्षा (२०) अनुपात्तक्रिया निमित्तकनातिफलोत्प्रेक्षा (२१) उपात्तगुणनिमित्तक फलोत्प्रेक्षा ( २२ ) अनुपात्तगुणनिमित्तक जात्यभावफलोत्प्रेक्षा (२३) उपात्तक्रियानिमित्तक जात्यभावफलोत्प्रेक्षा ( २४ ) अनुपात्तक्रियानिमित्तकजात्यभावफलोत्प्रेक्षा (२५) उपात्तगुणनिमित्तक गुणस्वरूपोत्प्रेक्षा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com