________________
विलास. ७ ]
अलङ्कारप्रकरणम् ।
यत्राभिधीयमाना निन्दा प्रकृते स्तुत्ये प्रमाणबाधिता सती स्तुतिमर्पयति, स्तुतिर्वा निन्द्ये तादृशी सती निन्दामर्पयति, तत्र व्याजस्तुतिरलङ्कारः । व्याजस्तुतिशब्दश्च स्तुतेर्वाच्यत्वे निन्दाया गम्यत्वे व्याजरूपास्तुतिः । तथा तद्वैपरीत्ये व्याजेन स्तुतिरिति च प्रवर्तते ।
परत्र
ननु स्तुत्ये निन्दाया अप्रकृतायाः क्रियमाणायाः प्रकृतस्तुत्याक्षेपकत्वं स्तुतेर्निन्दाक्षेपकत्वमित्यप्रस्तुतप्रशंसा सेयमितिचेत्सत्यम् । तथापि स्तुतिनिन्दात्मकविच्छित्यन्तरालम्बनेन परिगणनात्पार्थक्यमिति तत्र निन्दया स्तुतिर्यथा -
रहस्यम् ।
अव्याजमप्रतिहतं नियतं लसन्त्या कामं कयापि कृपया परतन्त्रवृत्तिम् । सर्वस्वतन्त्र इति नञ्जमहीमहेन्द्र
त्वां केन हन्त विबुधा अपि संस्तुवन्ति ॥ अत्र निन्दया परमकृपालुत्वरूपधर्मस्तुतिरेवावगम्यते । स्तुत्या निन्दा यथा
विचित्रा धारणाशक्तिर्नवेन्द्र तव विद्विषाम् । यैर्दृष्टमात्रावत्खङ्गादाददे तरलस्थितिः ॥
अत्र विद्विषां बुद्धिविशेषस्तुत्याऽन्यखङ्गदर्शनमात्रेणापि चाञ्चल्यं प्राप्तमिति तेषु निन्दा गम्यते । इमे निन्दास्तुती समानविषयके ।
भिन्नविषय का सा यथा
२०५
वीरनञ्जमहीकान्ते सकृत्प्रणतिकारिणाम् ।
राज्ञामम्बुरुहाक्षीणां भाग्यं कस्य स्तुतिक्षमम् ॥
इदं च शत्रुस्त्रीणां वचनम् । अत्र स्वान्यासां नञ्जराजसेवकराजस्त्रीणां भाग्यस्तुत्या मूर्खन्नृपकरावलम्बिनीषु स्वासु निन्दा योत्यते । एवं निन्दया स्तुतिरपि बोद्ध्या ।
गम्यप्रस्तावादप्रस्तुतप्रशंसोच्यते ।
अप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते यदि । अप्रस्तुतप्रशंसेयं कथिता पञ्चधा बुधैः ॥ इति ।
यत्राप्रस्तुतस्य (अ) प्रस्तुतत्वादेव वर्णन समु (मनु ? ) चितं सत्प्रकृतं गमयति तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात्प्रस्तुताक्षेपश्च यत्किञ्चित्सम्बन्धाभावे न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com