________________
१७४
नजराजयशोभूषणम् ।
[विलास.७ अत्र कविसम्मतसादृश्यादित्यनेन चाकचाक्यादिसाम्याज्जायमानरजता. दिभ्रान्तिव्यावृत्तिः। आरोग्यविषयस्यात्र भ्रान्तिगम्यत्वादेवारोपमूलसर्वालङ्कारवैलक्षण्यम् । विरोधाभावाच न सन्देहेऽन्तर्भावः । कविसम्मतसादृश्यमूलत्वेऽप्यारोप्यस्य तत्रोल्लेखात् न स्मरणान्तर्भावः ।
निषिद्धय प्रकृतं यत्राप्रकृतारोपणं भवेत् ।
तत्रापहृत्यलङ्कारः स त्रिधा परिकीर्तितः ॥ निषिध्यारोपः, आरोग्य निषेधः,छलादिशब्दप्रयोगश्चेति । क्रमेण यथानैषा नक्षत्रपङ्किनभसि विजयते किन्तु नजेन्द्रबाहा
जाग्रत्खड्गाग्रकृत्तप्रतिभटवरणारम्भसंरम्भभाजाम् । रम्भादिस्वर्वधूनांसरभसचरणाम्भोजविन्यासलीला
वेलाव्यालोलवेणीगलितकतिपयोत्फुल्लमल्लीविराजिः ॥ अत्र नक्षत्रपतौ तत्त्वं निषिद्धय मल्लीविराजित्वारोपः । क्रुध्यत्कालकरालवक्रकुहरो नायं तु चक्रीकृत
श्वापस्तचलिताः स्फुलिङ्गनिकराः क्रूरा न चामीशराः । रुद्रो नाविभुच्छलेन पुरतो भातीत्यरिक्ष्माभृत
स्त्वां राजन् युधि तर्कयन्ति धनुषा वर्षन्तमुग्रानिषून् ॥ अत्र पूर्वार्धे आरोप्य निषेधः । उत्तरार्धे छलादिशब्दप्रयोगः ।
अर्थयोगरुचिश्लेषै रुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ अर्थयोगरुचिभ्यां यथा
नानृपतेः प्रभावं कुडममिति जानते सुदृशः ।
गैरिकमिति शबरजनाः शूराः शौर्यश्रियोऽङ्गराग इति ॥ अत्रानेकधोल्लिख्यत इत्यनेन भ्रान्तिमयावृत्तिः । भ्रान्तिमत्यनेकपोल्लेखाभावात् । अनेकधोल्लेखनश्च गृहीतृभेदेन । तेनातिशयोक्त्यपोहः । तत्र गृहीतृभेदाभावात् । न च प्रकृतेऽप्रकृतारोपरूपकेऽन्तर्भावः । तस्य प्रकृतोपरञ्जकत्वमात्रेणोत्थानात् । वस्तुनस्ताद्रूप्येण हि पुनरस्य प्रवृत्तिः । श्लेषेणोल्लेखो यथा
वैरिगोत्रेषु भिदुरो विद्यासु चतुराननः । श्रीमत्त्वे राजराजोऽयं नजभूपो विराजते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com