________________
नञ्जराजयशोभूषणम् ।
[ विलास. ३
शब्दशक्तिमूलालङ्कारध्वनयो बहुविधाः । तत्र लौकिकवस्तुनिरूपितालङ्कारध्वनिर्यथा—' सर्वतो मुखसिद्धेत्यादि [ १६ ] । अत्र बलवत्प्रतिपक्षीयतुरङ्गमदर्शनेन दुर्लभ (र्बल १) शात्रवाणां भ्रमणं सर्वलोकसिद्धम् । तार्किकशास्त्रीयवस्तुनिरूपितालङ्कारध्वनिर्यथा—
२६
अनियतसहचरवृत्तिप्रथितविरोधैकहेतवः कुभृतः ।
अन्तःप्रकोप वहिं व्यक्तं गमयन्ति वीरविभुलूनोः ॥
अत्र विरुद्ध हेतोरपि — पर्वते वह्निसाधकत्वेन साहचर्यनियमस्य प्रसिद्धत्वेऽपि तं विना वह्नयनुमितिकथनात् कारणपौष्कल्याभावप्रयुक्तो विभावनालङ्कारः । कुभृत इति पद्गतः प्रभुपर्वतौपम्यध्वनिः । मीमांसकवस्तु निरूपितालङ्कारध्वनिर्यथाकपिञ्जलाधिकरणे वेदत्वान्नञ्जभूपतिः ।
बहूक्तिषु च ते यस्माचातुयं नैव दृश्यते ॥
कपिञ्जलाधिकरणे बहुवचनयोचितबहुत्वस्य त्रित्व एव पर्यवसानम् । न चतुवादिष्विति मीमांसकानां राद्वान्तः । अत्र लडयोरभेदात् हे जड अधिकरणे महायुद्धे नञ्जभूपतिः त्वां कपिं वानरं मन्यते । अत्यन्तभीतं मन्यत इति यावत् । यस्मात्ते उक्तिषु चातुर्ये बहुधा न दृश्यते ।
कथं भुजयोः सम्भवेदिति भावः । अतः समरसन्नाहं सर्वथा मा कृथा इत्याक्षेपालङ्कारः । अत्र चातुर्यमिति पदगतः सामर्थ्यचतुष्टयोरौपम्यध्वनिः । इदं च कृतिनायक विरोधिनः प्रति भेदोपायेन भयजनकैर्नञ्जराजसचिवैः प्रेषितं वचनम् ।
ज्योतिःशास्त्रवस्तुनिरूपितो यथा - कन्याभिजाता तरलैरपाईरियं विलासादधिरूढ कर्कम् ।
स्वच्छन्दमुच्चैर्धिषणं मुहुस्त्वां नवेन्द्र निध्याय मुदं विधत्ते ॥
अत्र कन्याभिजातेत्यत्र कन्यालग्नसञ्जातेयं स्वलग्नैकादशकर्कटकोल्लसदुच्चधिषणस्य यत्नं विनाऽप्यचिर से माहित कट कत्वेन स्वाभिलषितन चेन्द्रकरग्र
१ प्रयुक्तालङ्कार: OL २ शास्त्रसम्बन्धौ OL.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com