________________
७२ -
नजराजयशोभूषणम् ।
[विलास.५ आसन्नविंशाअपि राजवंश्यास्त्रस्यन्ति याभ्यामरिभीषणाभ्याम्॥(?) अत्र पूर्वार्धे संक्षिप्तार्थस्योत्तरार्धन प्रपञ्चनम् ।
'संक्षिप्तार्थाभिधानं यस्सङ्घपः परिकीय॑ते ।' यथा
चिन्तामणिरिति कल्पतरुरिति सुरधेनुरितिच भुवि तावत् । वार्ताजनि चन्द्रकुले यावनोदेति नञ्जभूपालः ॥ अत्र संक्षेपेण वदान्यतातिशयो निरूपितः ।
'सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते।' यथा
सजवबलविशेषसन्तोषिताशेषलोकस्तुतो
हरिरिव करिकूटमुत्कूलदानोटं पाणिजैः। शितशरनिकरेण दुर्मेधसां यूधमायोधने
मृदुलकदलकाण्डलावं लुनीतेऽद्य नञ्जप्रभुः ॥ 'भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ।' हर्षभाववशेन प्रवृत्ता वाग्भाविकमित्यर्थः ।
'प्रेयःप्रियतराख्यानं चाटूक्तौ यद्विधीयते।' उभयमपि यथा
नाप्रभो त्वं जनरञ्जनाय श्रियं यशश्चापि चिरं वहस्व ।
वाणि त्वमप्यम्ब मयि प्रसादं प्रदर्शयास्यैव गुणान्प्रवक्तुम् ।। अत्र वाणि त्वमम्बेत्यत्र भाविकमितरत्र प्रेयः।
'समाधिरन्यधर्मस्य यदन्यत्राधिरोपणम् ।' यथा
वदान्यभावमालोक्य वीरनञ्जमहीपतेः । मन्दाक्षेणैव मन्दारो विलीनो वियदङ्कणे ॥
'ध्वनिमत्ता तु गाम्भीर्य गुणवद्भिनिरुच्यते ।' यथा
मित्रानन्दकरो राजा नञ्जभूपो भयावहैः । टङ्कारैरेव धनुषो दिगन्तान प्रापयत्यरीन् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com