________________
२०० नजराजयशोभूषणम् ।
[विलास.७ ___ पत्र बिम्बप्रतिबिम्बभावेन सामान्य वाक्यव्येन निर्दिश्यते स दृष्टान्तालङ्कारः। सोऽपि प्रागुक्तरीत्या विविधः। तत्रसाधम्र्येण यथा
कीर्तिप्रतापरुचिरो नजेन्द्रो राजते भुवि ।
पुष्पप्रवालमहितो मन्दारो वर्धते दिवि ॥ अत्र कीर्तिप्रतापयोः पुष्पप्रवालयोश्च नञ्जेन्द्रमन्दारयोश्च विम्बप्रतिबिम्ब. भावादौपम्यम्।
वैधर्येण यथा
कीर्ति जनयितुं शक्तः कलुलेनञ्जभूपतिः।
विना चन्द्रमसं नान्यश्चन्द्रिकापोषणोत्सुकः ॥ अत्र नाराजचन्द्रमसोः कीर्तिजननचन्द्रिकापोषणयोर्बिम्बप्रतिबिम्बभावादौपम्यम्। यथावाविसृजत रिपुराजा विस्तृतान् वीरवादान
रणभुवमवतीर्णो नञ्जभूपः सकोपः। जगति मद्गजानां बृंहितान्येव तावत्
धुरि भवति न यावद्रोषरुद्रो मृगेन्द्रः॥ यथा सिंहोपसर्पणमात्रेण गजानां बृंहितानि निलीयन्ते तथा नजराजस्य घरण्यवतरणमात्रेण शात्रववीरवादा विसृज्यन्त इति वैधातू बिम्बपतिबिम्बनम् । अथ गम्यमानौपम्यप्रस्तावानिदर्शनं निरूप्यते।
अन्यधर्मस्य सम्बन्धासङ्गतौ वस्तुनोईयोः ।
प्रतिबिम्बनमाक्षिप्तं यत्र तत्र निदर्शना ॥ सा द्विविधा । प्रकृतधर्मस्याप्रकृतसम्बन्धासम्भवमूलका; अप्रकृतधर्मस्य प्रकृतधर्मसम्बन्धासंभवमूलका । तत्र प्रथमं यथा
राजते नाराजस्य चामरग्राहिणी वधूः । मरालसेवितप्रान्तशरविभ्रममाश्रिता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com