________________
७६
नजराजयशोभूषणम् ।
[विलास. ६ डिमे प्रख्यातवृत्तं स्याद्देवगन्धर्वराक्षसाः। नेतारः स्युः पिशाचाद्याः षोडशैव प्रकीर्तिताः ॥
वीरनाम्नो रसस्यैव प्राधान्यं परिकीर्त्यते । तन्नायकलक्षणमुक्तम् [७५]
हास्यशृङ्गारयोश्चानुप्रवेशः कथितो बुधैः । प्रख्यातमितिवृत्तं स्यानेता धीरोडतो रसः॥
वीरः प्रधानो व्यायोगे कथितः सर्वसम्मतः । तन्नायकश्चोक्तः [प्राक् ६५]
प्रोक्तं समवकारे तु वृत्तं कल्पितमिष्यते । नेतारो देवदैत्याद्याः द्वादशैवोपयोगिनः॥ वीरो रसः प्रधानः स्यात्प्रख्यातं वस्तु वा भवेत् । वीथ्यां धूर्तविटो नेता कल्पितं वस्तु युज्यते ॥ रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् । अङ्के प्रख्यातवृत्तं स्याद्रसस्तु करुणो मतः ।
नेतारः प्राकृता माः कथ्यन्ते नाव्यवेदिभिः ॥ तन्नायकस्तु
चिन्तादैन्यश्रमापन्नो जडचित्तोऽप्रतापवान् ।
विस्मृतः प्राप्तनिवेदो योऽसौ करुणनायकः ॥ प्रसङ्गात् सर्वनायकाः कथ्यन्ते
हर्षामर्षान्वितः सर्वदुर्वारो गर्वदुर्वहः । चलचित्तो महोत्साहः कथ्यते रौद्रनायकः ॥ अव्यक्तवचनो दीनो मोहदाहत्वरान्वितः । स्वेदवेपथुसंयुक्तः स्याद्भयानकनायकः ॥
मधुमांसविलिप्साङ्गो भयापस्मारभाववान् । लोलाभि(वि?) लो न्म(म?) दोन्मत्तो बीभत्सरसनायकः ।
जितेन्द्रियो जितक्रोधः संयुक्तः सात्विकादिभिः॥ + क्रमप्राप्तस्येहामृगस्य निर्देशोत्र विगलितः । १ लोलो OL
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com