________________
विलास..] नाटकप्रकरणम् ।
१०३ अनुचरः-कुदो दाणिं इमाए पुलिनङ्कणेसु समुन्नमिअकन्दरं राअहंसकदम्बं परिहो दिअन्ते विलोएदि ॥ राजा-अये किं न पश्यति भवानितः। धर्माम्भः कणदूषितार्धतिलकं प्रम्लानकर्णोत्पलं
निश्वासग्लपिताधरं च नितरामायस्तदोवल्लिकम् । अर्धोन्मीलितनेत्रमुन्नतकुचस्पन्दनसन्मध्यम मन्दं मतुमिमाः प्रयान्ति सुदृशश्चण्डातपे शाम्यति ॥ आसामम्बुरुहाक्षीणां श्रोतुं मञ्जीरशिञ्जितम् ।
राजते राजहंसानां समवायः समुन्मुखः ॥ हंसकुलमभिलक्ष्य स्वगतम् ।
रे हंसयूथ वहसे यदहङ्कतिस्ते (तिं त्वं ?)
तस्या न पश्यसि गतिक्रममङ्गनायाः। यदा न हप्यसि कथं त्वमलब्धपूर्वा
नभ्यस्य मत्प्रियतमापदद्योर्विलासान् ॥ अनेन नद्यादिवर्णनादिना विच्छिन्नस्य नायिकाकथानुरूपबीजस्य पुनरविच्छेदकथनादयं बिन्दुः।
'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥'
अनुचरः-इदो दाणिं णिरन्तरुम्भिण्णसुरहिल कुसुमकुञ्जसञ्जवणसन्तदकीलन्तकिण्णरललनाजणकुलमहुरसङ्गीदरसविहवविहुदपरिसरहरिहमणिर. यिअसरिणीपहसचन्दसमुदिअसीमलसलिलसोत्तणिचपरिपुज्जन्तालवालवलअसअम्परिवढन्तेण आमूलसमुग्गच्छत्तरअलपुञ्जिअपराअपडलघवलीकिअङ्गभिङ्गकलहरेहा(कुलरेहा ?)वलइअपासजुअलदाए णिअणिआणुरूवतरुवरसअंवरणमहूसवसमअलदाकण्णादिजमाणगुरुअरमोत्तिअहारमण्डलालन्देिण विभ कुसुमापअत्थगगणङ्कणावइण्णविजाहरदारीआचरणखरन्तणवलस्वारसानुब. न्यदिउणिआरुणिमकिसलयमेदुरेण विविहतलुणिअरेण विम्मारिअचण्डकिलणपसरणं नन्दणं विअ तिहुवणहिअअणंदणं अलङ्करिजइ सामिहिमेदमुजणम् ।
(छा) कुत इदानीमस्याः पुलिनाङ्गणेषु समुन्नमितकन्धरं राजहंसकदम्बं परितो दिगन्तान्विलोकयति ।
(छा) इत इदानीं निरन्तरोद्भिन्नसुरमिलकुसुमकुञ्जसंजवनसन्ततक्रीडत्किन्नरललनाजनकुलमधुरसङ्गीतरसभववि विद्रुतपरिसरहरितमणिरचितसरिणीपथस्वच्छन्दसमुदितशीतलसलिलस्रोतोनित्यपरिपूर्यमाणालवालस्वयम्परिवर्धमानेनआमूलसमुद्गच्छत्तरुतलपुनितपरागपटलधवलीकृताङ्गमृङ्गकलह(कुल)रेखावलयितपायुगलतया निजानिजानुरूपतरुरवस्वयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com