________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी ढीका प्र. भु. अ. ९ धर्मस्वरूपनिरूपणम्
संसारकारणमिति 'विज्जं' विद्वान 'परिजाणिया' परिजानीयात् - ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेदिति ||२०||
मूलम् - आसंदी पेलियंके य, निर्सिंज्जं च गितरे । संपुच्छणं सरणं वा तं विज्जं परिजाणिया ॥२१॥
छाया - आसन्दी पर्य, निषद्यां च गृहान्तरे ।
ARE
संप्रच्छनं स्मरणं वा तद्विद्वान् परिजानीयात् ॥ २१ ॥ अन्वयार्थ :- (आसंदी ) आसन्दीम् (कुर्सी) इविप्रसिद्धाम् (पलिये के य) पर्यङ्कं च ( पलड़ ) इति प्रसिद्धम् (गिदंतरे णिसिज्जं च ) गृहान्तरे- गृहि गृहमध्ये का उपयोग संसार का कारण है। मेधावी इस तथ्य को ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से उनको त्याग दे ॥२०॥
'आसंदी पलियंके य' इत्यादि ।
शब्दार्थ - - ' आसंदी - आसंदी' मंचिका, आदि आसन विशेष को तथा 'पलियंके य- पर्यकं च' शयन योग्य आसन उसको 'गितरे णिसिज्जं च गृहान्तरे निषयाञ्च' गृहस्थ के घर में बैठना 'संपुच्छणंसंप्रश्नम् ' गृहस्थके घर में जाकर उसका कुशल पूछना सरणं वा-स्मरणं वा' तथा अपनी पूर्वक्रिया का स्मरण 'तं तत्' ये सब 'बिज्जं विद्वान् ' विज्ञान साधु 'परिजाणिया- परिजानीयात् ' ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से उसका त्याग करे ॥२१॥
अन्वयार्थ - आनंदी (एक प्रकार का कुर्सी शरीखा आसन) और पर्य (पलंग) का सेवन करना तथा गृहस्थ के घर में बैठने से संयम વિગેરેના ઉપયાગ સંસારનું કારણુ છે. મેધાવી પુરૂષ મા તથ્યને સમજે તથા જ્ઞપરિજ્ઞાથી સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે ઘરના 'आसंदी पलियंके य' इत्याहि
शार्थ'--'आसंदी - आसंदी' भांथा वगेरे शासन विशेष तथा 'पटियंके य - पर्यकं 'च' शयनने योग्य आसनने 'हिंतरे णिसिज्जं च गृहान्तरे निषद्यां च ' शृडेस्थना धरमां मेसवु' 'संपुच्छणं - स' प्रश्नम् ' गृहस्थना घेर कहने तेना पुराण सभायार पूछत्रा 'सरणं वा स्मरणं वा' तथा पोतानी पूर्व डियानु' स्मरण 'त'सत्' म मधाने 'विज्ञ' - विद्वान्' विद्वान् साधु 'परिजाणिया- परिजानीयात्' ज्ञथરજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિસાયી તેના ત્યાગ કરે ારા
अन्वयार्थ – भासही (खेड प्रभावनुं खुसि भेवु शासन) भने पर्यપલંગનું સેવન કરવુ તથા ગૃહસ્થના ઘરમાં બેસવાથી સયમની વિરાધના
For Private And Personal Use Only